Uttara Kanda: Chapter 64

एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः। पुनरेवापरं वाक्यमुवाच रघुनन्दनः॥
Having thus addressed Satrughna, Rāma again and again praised him and said.

इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ। रथानां द्वे सहस्रे च गजानां शतमुत्तमम्॥ अन्तरापणवीथ्यश्च नानापण्योपशोभिताः। अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः॥
O foremost of men, let four thousand horses, two thousand chariots, one hundred excellent elephants, shops with various articles and songsters follow you.

हिरण्यस्य सुवर्णस्य नियतं पुरुषर्षभ। आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः॥
O foremost of men, O Śatrughna, do you proceed with Niyuta gold and silver coins and necessary riches and conveyances.

बलं च सुभृतं वीर हृष्टतुष्टमनुद्धतम्। संभाषासंप्रदानेन रञ्जयस्व नरोत्तम॥ न ह्यास्तत्र तिष्ठन्ति न दारा न च बान्धवाः। सुप्रीतो भृत्यवर्गस्तु यत्र तिष्ठति राघव॥
Do you so act, O hero, that soldiers might be well-fed and delighted and be not annoyed with you. Do you please them with sweet words, for the servants, when they face enemies, have not with them friends or wives—and so they are pleased, O Rāghava when they receive sufficient food and presents.

अतो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम्। एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम्।७।। यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम्। लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम्॥
O Śatrughna, having sent before a huge and well contended army do you proceed afterwards to Madhuvana. You should proceed so fearlessly that Madhu's son Lavaņa might not know that you were going for encounter.

न तस्य मृत्युरन्योऽस्ति कश्चिद्धिपुरुषर्षभ। दर्शनं योऽभिगच्छेत स वध्यो लवणेन हि॥
O foremost of men, he shall not be slain by any other expedient than that I have acquainted yourself with. If he can perceive before, whoever that enemy might be, Lavana shall forsooth destroy him.

स ग्रीष्म अपयाते तु वर्षारात्र उपागते। हन्यास्त्वं लवणं सौम्य स हि कालोऽस्य दुर्मतेः॥
When rains shall set in after the expiration of the present summer you should slay him for that is the proper time for destroying that viciousminded one.

महर्षीस्तु पुरत्कृत्य प्रयान्तु तव सैनिकाः। यथा ग्रीष्मवशेषेण तरेयुर्जाह्नवीजलम्॥ तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः। अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रम ॥
Let the soldiers only now proceed with ascetics before them; the summer has not as yet fully expired and this is the time, when they shall, without any trouble, be able to cross the Gangā. Afterwards having encamped your army on the other side of the Gangā you should alone proceed speedily with your bow.

एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान्। सेनामुख्यान्समानीय ततो वाक्यमुवाच ह॥ एते वो गणिता वासा यत्र तत्र निवत्स्यथ। स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित्॥
Hearing those words of Rāma and summoning all his highly powerful and leading warriors Satrughna said "Do you all proceed and halt at those places which are well known to you. Do not oppress any body."

तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम्। कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत्।।१५
Having thus ordered the powerful warriors the highly powerful Śatrughna bowed to Kausalyā, Sumitrā and Kaikeyi.

रामं प्रदक्षिणीकृत्य शिरसाभिप्रणम्य च। लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः॥ पुरोहितं वसिष्ठं च शत्रुघ्नः पयतात्मवान्। रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः। प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः॥
Thereupon having circumambulated with folded hands Rāma, Lakşmaņa and Bharata he reverentially saluted the feet of the priests. And then with Rāma's permission and having gone round him the highly powerful Śatrughna issued out.

निर्याप्य सेनामथ सोऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसंकुलाम्। उपास्यमानः स नरेन्द्रपार्श्वतः प्रतिप्रयातो रघुवंशवर्धनः॥
Having thus despatched before a huge army consisting of selected elephants and horses, Śatrughna, the enhancer of the glory of Raghu's race, took farewell from Rāma. And all showed him proper respect.