Uttara Kanda: Chapter 27

कैलासं लवयित्वा तु ससैन्यबलवाहनः । आससाद महातेजा इन्द्रलोकं दशाननः॥
Having crossed the mount Kailāsa, the highiy powerful Ten-necked demon, with his army, reached the region of Indra.

तस्य राक्षससैन्यस्य समन्तादुपयास्यतः। देवलोके बभौ शब्दो भिद्यमानार्णवोपमः॥
There arose in the region of celestials an uproar from the Rākṣasa army, like to the sound of the agitated deep.

श्रुत्वा तु रावणं प्राप्तमिन्द्रश्चलित आसनात्। देवानथाब्रवीत्तत्र सर्वानेव समागतान्॥ आदित्यांश्च वसून्रुद्रान्साध्यांश्च समरुद्गणान्। सज्जा भवत युद्धार्थं रावणस्य दुरात्मनः॥
Hearing of the arrival of Rāvana, Indra shook on his throne and said to the assembled gods, Adityas, Vasus, Rudras, Sadhyas and Maruts"Prepare yourselves, for fighting with the vicious-souled Ravana."

एवमुक्तास्तु शक्रेण देवाः शक्रसमा युधि। संनह्य सुमहासत्त्वा युद्धश्रद्धासमन्विताः॥
Being thus addressed by Sakra, the celestials, his equals in the encounter and gifted with great prowess, armed themselves for fight. some

स तु दीनः परित्रस्तो महेन्द्रो रावणं प्रति। विष्णोः समीपमागत्य वाक्यमेतदुवाच ह॥
Mahendra, afraid of Ravana, poorly went to: Vişnu and gave vent to the following accents.

विष्णो कथं करिष्यामि रावणं राक्षसं प्रति। अहोऽतिबलवद्रक्षो युद्धार्थमभिवर्तते।७।। वरप्रदानाद्बलवान खल्वन्येन हेतुना । तत्तु सत्यं वचः कार्यं यदुक्तं पद्मयोनिना ॥
“How shall I, O Vişņu, withstand, the Rákş asa Rāvaņa? The highly powerful Rākṣasa has come here for battle. It is by virtue of the boon that he is powerful, not for any thing else. It is proper to make the words uttered by Brahmă, truthful.

तद्यथा नमुचित्रोबलिर्नरकशम्बरौ। त्वदलं समवष्टभ्य मया दग्धास्तथा कुरु॥
As resorting to your prowess I destroyed Namuci, Vrtra, Bali, Naraka and Sambara, so do you make arrangements (for his destruction).

नह्यन्यो देवदेवेश त्वदृते मधुसूदन। गतिः परायणं चापि त्रैलोक्य सचराचरे।॥ त्वं हि नारायणः श्रीमान्पद्मनाभः सनातनः। त्वयेमे स्थापिता लोकाः शक्रश्चाहं सुरेश्वरः॥
There is no other excellent refuge but you in the three worlds, mobile and immobile, O lord, O gods of gods, O slayer of Madhu. You are the graceful, ever-existing Nārāyaṇa, having a lotus naval. By you the worlds have been settled and myself and Sakra, the lord of the celestials.

त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्। त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये॥
You have created the three worlds, the mobile and immobile, and in you all these shall, O glorious deity, end at the time of dissolution.

तदाचक्ष्व यथा तत्त्वं देवदेव मम स्वयम्। असिचक्रसहायस्त्वं योत्स्यसे रावणं प्रति॥
Do you tell me, the truth, O god of gods, that I may myself fight; or do you, with your sword and discus, vanquish Ravana.

एवमुक्तः स शक्रेण देवो नारायणः प्रभुः। अब्रवीन्न परित्रासः कर्तव्यः श्रूयतां च मे॥ न तावदेष दुष्टात्मा शक्यो जेतुं सुरासुरैः। हन्तुं चापि समासाद्य वरदानेन दुर्जयः॥
Being thus addressed by Śakra the lord Narayana; said, "Do not fear, hear what I say. He is invincible by virtue of the boon, and that vicious-souled one is incapable of being vanquished even by the celestials and Asuras.

सर्वथा तु महत्कर्म करिष्यति बलोत्कटः। राक्षसः पुत्रसहितो दृष्टमेतन्निसर्गतः॥
Irrepressible by virtue of his prowess, that Raksasa, with his son, shall accomplish a mighty object. It seems to be real.

यत्तु मां त्वमभाषिष्ठा युद्ध्यस्वेति सुरेश्वर। नाहं तं प्रतियोत्स्यामि रावणं राक्षसं युधि॥
O lord of celestials, even if I am requested by you. I shall not withstand the Rākşasa, Rāvana in the conflict.

नाहत्वा समरे शत्रु विष्णुः प्रतिनिवर्तते। दुर्लभश्चैव कामोऽद्य वरगुप्तादि रावणात्॥
Without slaying the enemies in the encounter, Vişņu does never go black, but it is hard to fulfil my desire from Rāvaņa, well protected by the boon.

प्रतिजाने च देवेन्द्र त्वत्समीपे शतक्रतो। भवितास्मि यथास्याहं रक्षसो मृत्युकारणम्॥
However I do promise before you, O lord of the celestials, O performer of hundred sacrifices, I shall, soon become the cause of this Räkşasa's death.

अहमेव निहन्तास्मि रावणं सपुरःसरम्। देवता नन्दयिष्यामि ज्ञात्वा कालमुपागतम्॥ एतत्ते कथितं तत्त्वं देवराज शचीपते। युद्ध्यस्व विगतत्रासः सुरैः सार्धं महाबल॥
I shall soon destroy Rāvana with his family in due time and afford delight to the celestials, O lords of ſacī; do you divested of fear, O you gifted with great strength, along with the celestials.

ततो रुद्राः सहादित्या वसवो मरुतोऽश्विनौ। संनद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरात्॥
Thereupon having issued out of the city, Rudras, Adityas, Vasus, Maruts and Asvins well armed with mails, appeared before the Raksasas.

एतस्मिन्नन्तरे नादः शुश्राव रजनीक्षये। तस्य रावणसैन्यस्य प्रयुद्धस्य समन्ततः॥
Meanwhile at the latter part of the night there was audible the uproar of Rāvana's army fighting on all sides.

ते प्रबुद्धा महावीर्या अयोन्यमभिवीक्ष्य वै। संग्राममेवाभिमुखा अभ्यवर्तन्त हृष्टवत्॥
Having got up and cast their looks upon one another the highly powerful Rākşasas waited there for the battle, delighted.

ततो दैवतसैन्यानां संक्षोभः समजायत। तदक्षयं महासैन्यं दृष्ट्वा समरमूर्धनि॥
Thereupon beholding that inexhaustible huge army at the commencement of the battle the celestial host lost heart.

ततो युद्धं समभवद्देवदानवरक्षसाम्। घोरं तुमुलनिर्हादं नानाप्रहरणोद्यतम्॥
Thereupon there ensued a conflict, setting up a terrible sound, with various weapons between the Räksasas and gods.

एतस्मिन्नन्तरे शूरा राक्षसा घोरदर्शनाः। युद्धार्थं समवर्तन्त सचिवा रावणस्य ते॥
In the interval issued out for another encounter the heroic and grim-visaged Räksasas, Rāvana's councillors.

मारीचश्च प्रहस्तश्च महापार्श्वमहोदरौ। अकम्पनो निकुम्भश्च शुकः सारण एव च॥ संहादो धूमकेतुश्च महादंष्ट्रो घटोदरः। जम्बुमाली महाह्रादो विरूपाक्षश्च राक्षसः॥ सुप्तघ्नो यज्ञकोपश्च दुर्मुखो दूषणः खरः। त्रिशिराः करवीराक्षः सूर्यशत्रुश्च राक्षसः॥ महाकायोऽतिकायश्च देवान्तकनरान्तकौ। एतैः सर्वै परिवृतो महावीर्यैर्महाबलः॥ रावणस्यार्यकः सैन्यं सुमाली प्रविवेश ह। स दैवतगणान्सर्वानानाप्रहरणैः शितैः॥
And encircled by Mārīca, Prahasta, Mahāparśva, Mahodara, Akampana, Nikumbha, Suka, Sarana, Sanghrāda, Dhumaketu, Mahadanstra, Gatodara, Jambumali, Mahahrada, Virūpākșa, Şuptaghna, Yajñakopa, Durmukha, Khara, Trisira, Karaviraksa, Süryasatru Mahakāya, Atikāya, Devāntaka, Narāntaka, all those of gifted with great prowess, there entered the battle-field, the highly powerful Sumālin, Rāvana's maternal grandfather.

व्यध्वंसयत्समं कुद्धो वायुर्जलधरानिर। तदैवतबलं राम हन्यमानं निशाचरैः॥
With various sharp-pointed weapons, he, highly angered, began to assail the celestial host like to the winds scattering clouds.

प्रणुन्नं सर्वतो दिग्भ्यः सिंहनुन्ना मृगा इव। एतस्मिन्नन्तरे शूरो वसूनामष्टमो वसुः। सावित्र इति विख्यातः प्रविवेश रणाजिरम्॥ सैन्यैः परिवृतो हृष्टै नाप्रहरणोद्यतैः। त्रासयशत्रुसैन्यानि प्रविवेश रणाजिरम्॥
Being thus distressed by the night-rangers the hoist of the gods fled away into diverse directions like a herd of deer attacked by a lion. In the meantime, entered the battle-field, the heroic and brave Såvitra, the eight Vasu, encircled by soldiers and striking terror into the hearts of the enemies.

तथादित्यौ महावीर्यो त्वष्टा पूषा च तौ समम्। निर्भयौ सह सैन्येन तदा प्राविशतां रणे॥
Then the two Ādityas, the highly powerful Tvaştă, and Puşă undaunted and united with the forces entered the arena.

ततो युद्धं समभवत्सुराणां सह राक्षसैः। क्रुद्धानां रक्षसां कीर्तिं समरेष्वनिवर्तिनाम्॥
Thereupon there arose with Rākşasas a terrible encounter of the celestials unable to bear their fame in battle.

ततस्ते राक्षसाः सर्वे विबुधान्समरे स्थितान्। नानाप्रहरणैोरैर्जघ्नुः शतसहस्रशः॥
Then the Rākşasas, with thousands of terrible weapons, began to belabour the deities in the encounter.

देवाश्च राक्षसान्धोरान्महाबलपराक्रमान्। समरे विमलैः शस्त्रैरुपनिन्युर्यमक्षयम्॥
The celestials, as well, began to send the redoubtable, powerful and terrific Räkşasas, with the stroke of blameless weapons, to the abode of Death.

एतस्मिन्नन्तरे राम सुमाली नाम राक्षसः। नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सोऽभ्यवर्तत॥ स दैवतबलं सर्वं नानाप्रहरणैः शितैः। व्यध्वंसयत संक्रुद्धो वायुर्जलधरं यथा॥
In the interim, O Rāma, a Rākşasa, Sumāli, by name, getting enraged, and with diverse weapons, ran amok of the soldiery. As the winds scatter clouds, so he, under the influence of rage, with various sharpened weapons, committed a havoc among the celestial soldiers.

ते महाबाणवषैश्च शूलप्रासैः सुदारुणैः। हन्यमानाः सुराः सर्वे न व्यतिष्ठन्त संहताः।॥
Thereupon being assailed by a downpour of huge shafts, maces, Prāsas and diverse dreadful weapons, the celestials could not keep their ground upon the field of warfare.

ततो विद्राव्यमाणेषु दैवतेषु सुमालिना। वसूनामष्टमः क्रुद्धः सावित्रो वै व्यवस्थितः॥ संवृतः स्वैरथानीकैः प्रहरन्तं निशाचरम्। विक्रमेण महातेजा वारयामास संयुगे॥
The celestials being thus distressed by Sumāli the eighth of Vasu, Savitra stood there enraged. And encircled by his own car-warriors that highly powerful one, with his prowess, repulsed the striking night-rangers.

ततस्तयोर्महद्युद्धमभवल्लोमहर्षणम्। सुमालिनो वसोश्चैव समरेष्वनिवर्तिनोः॥
Thereupon there arose a terrible encounter, capable of making down erect, between Sumālin and the Vasu, who did not retire from the field of battle.

ततस्तस्य महाबाणैर्वसुना सुमहात्मना। निहतः पन्नगरथः क्षणेन विनिपातितः।४६॥
His chariot drawn by serpents was pulled down and destroyed by the high-souled Vasu by means of his huge shafts.

हत्वा तु संयुगे तस्य रथं बाणशतैश्चितम्। गदां तस्य वधार्थाय वसुर्जग्राह पाणिना॥ ततः प्रगृह्य दीप्तायां कालदण्डोपमां गदाम्। । मूर्धि पातयामास सावित्रो वै सुमालिनः॥
Having destroyed his car in the warfare with hundreds of arrows Vasu took up mace in his hands for his destruction. Having taken up that mace having a burning head and resembling the rod of Death Sāvitra struck Sumálin on his head there with.

सा तस्योपरि चोल्काभा पतन्ती विवभौ गदा। इन्द्रप्रमुक्ता गर्जन्ती गिराविव महाशनिः॥
Having fallen on his head that mace shone like a fire-brand as the thunderbolt discharged by Indra, falls roaring on the summit of a mountain.

तस्य नैवास्थि न शिरो न मांसं ददृशे तदा। गदया भस्मतां नीतं निहतस्य रणाजिरे॥
By the stroke of that mace his person was reduced to ashes and therefore, there was not seen in the battle field either his bone, head or flesh.

तं दृष्ट्वा निहतं संख्ये राक्षसास्ते समन्ततः। व्यद्रवन्सहिताः सर्वे क्रोशमानाः परस्परम्। विद्राव्यमाणा वसुना राक्षसा नावतस्थिरे॥
Having beheld him slain in the warfare the Räkşasas bewailing ran about on all sides and being distressed by Vasu they could not stay in the battle field.