Uttara Kanda: Chapter 108

ते दूता रामवाक्येन चोदिता लघुविक्रमाः। प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं न चाध्वनि॥
Having been despatched by Rama, quickmoving emissaries speedily arrived at Mathurā.

ततस्त्रिभिरहोरात्रैः संप्राप्य मथुरामथ। शत्रुघ्नाय यथातत्त्वमाचख्युः सर्व एव तत्॥
Continually travelling for three nights and days, they arrived there and communicated to Šatrughna the intelligence.

लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च। पुत्रयोरभिषेकं च पौरानुगमनं तथा।। कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि। कुशावतीति नाम्ना सा कृता रामेण धीमता॥
Having informed him of the renouncing of Lakşmaņa, Rāma's promise and the following of the citizens they said:-The intelligent Rāma has reared for Kuśī the spacious city of Kuśavati at the foot of the Vindhya range.

श्रावस्तीति पुरी रम्या श्राविता च लवस्य ह। अयोध्या विजनां कृत्वा राघवो भरतस्तथा॥ स्वर्गस्य समनोद्योगं कृतवन्तौ महारथौ।
The city of Śrāvasti has been reared for Lava, and the mighty car-warriors Rama and Bharata, making Ayodhyā void of men, have addressed themselves for repairing to heaven. Having speedily communicated to him this intelligence the emissaries took rest.

एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने॥ विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन्। तच्छ्रुत्वा घोरसंकाशं कुलक्षयमुपस्थितम्॥ प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम्। तेषां सर्वं यथावृत्तमब्रवीद्रघुनन्दनः।।।।।
There upon they asked Satrughna to proceed soon. Observing the dreadful destruction of his race, Satrughna sent for his subjects and priests and informed them of everything.

आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह। ततः पुत्रद्वयं वीरः सोऽभ्यषिञ्चन्नराधिपः॥
He also communicated to them his own destruction with his brothers. There upon the king Satrughna determined upon installing his two sons in the kingdom.

सुबाहुर्मथुरां लेभे शत्रुघाती च वै दिशम्। द्विधा कृत्वा तु तां सेनां माधुरी पुत्रयोर्द्वयोः। धनं च युक्तं कृत्वा स्थापयामास पार्थिवः॥ सुबाहुं मधुरायां च वैदिशे शत्रुघातिनम्। ययौ स्थाप्य तदायोध्यां रथेनैकेन राघवः॥
Subāhu was placed on the throne of Mathurā and Satrughāti became the king of Vidiśā. Having thus established Subāhu in Mathură, and Śatrughātī in Vidiśā, the great hero Satrughna ascended his car and went to Ayodhyā.

वै स ददर्श महात्मानं ज्वलन्तमिव पावकम्। सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः॥ सोऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः। उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन्॥
And there he saw the great Rāma, clothed in silk raiment burning like fire in the midst of the ascetics. There upon remembering his duty he saluted Rāma, conversant with piety and with folded hands said.

कृत्वाविषेकं सुतयोर्द्वयो राघवनन्दन। तवानुगमने राजन्विद्धिमां कृतनिश्चयम्॥ न चान्यदद्य वक्तव्यमतो वीर न शासनम्। विहन्यमानमिच्छामि मद्विधेन विशेषतः॥ तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः। बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह॥
I have placed my two sons on the throne of my kingdom. I have now resolved upon following you, O King. O hero, do not command me otherwise. I pray only that I may not neglect your command. There upon understanding the firm resolution of Satrughna, the descendant of Raghu agreed.

तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः। ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः॥
Immediately after Råma had said this, monkeys assuming shapes at will bears and Rākşasas, began to assemble there.

सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः। तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम्॥ देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा।
Apprised of Rama's determination of going to heaven, monkeys, born of the celestials, Rșis and Gandharvas taking Sugriva before them, came there to see Rama.

रामक्षयं विदित्वा ते सर्व एव समागताः॥ तवानुगमने राजन्संप्राप्ताः स्म समागताः। यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोचम॥ यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः। एतस्मिन्नन्तरे रामं सुग्रीवोऽपि महाबलः। प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः।२१॥ अभिषिच्याङ्गदं वीरमागतोऽस्मि नरेश्वर। तवानुगमने राजन्विद्धिमां कृतनिश्चयम्॥
All they came there knowing the departure of Rāma to heaven and said: "O Răma, O foremost of men, if you do repair to heaven forsaking us all, it will be hurling Yama's rod upon us.” The highly powerful Sugrīva too saluting Rāma said:— lord of men, having placed Angada on the throne I have come hither. I have determined upon following you, O King.

तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्स्मयन्। बिभीषणमथोवाच राक्षसेन्द्रं महायशाः॥ यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण। राक्षसेन्द्र महावीर्य लङ्कास्थः स्वं धरिष्यसि॥ यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी। यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह।।२५
Hearing the words of monkeys, Rāma said that their desire would be fulfilled. He then said to Vibhīşaņa the king of Räkşasas:-As long as people shall breathe, O Vibhisana, O highly powerful lord of Rakşasas, you shall preserve your body in Lankä. As long as the moon, the sun and the earth shall exist and as long as my story shall remain current, your kingdom shall be in existence.

शासितश्च सखित्वेन कार्य ते मम शासनम्। प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि॥ किंचान्यद्वक्तुमिच्छामि राक्षसेन्द्र महाबल। आराधय जगत्राथमिक्ष्वाकुकुलदैवतम्॥ आराधनीयमनिशं देवेरपि सवासवैः। तथेति प्रतिजग्राह रामवाक्यं बिभीषणः। राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन्।२८॥
You did, out of friendship, carry out my behests and perform my works. Do you piously govern your subjects. I should not speak any thing else. What shall I say more to you, O highly powerful lord of Rakşasas. Worshhip Jagannath (the lord of the world), the presiding deity of the Ikşvāku race.

तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत्। जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां वृथा कृथाः।।२९ मत्कथाः पर्चरिष्यन्ति यावल्लोके हरीश्वर। तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन्।३०॥ एवमुक्तस्तु हनुमानराघवेण महात्मना। वाक्यं विज्ञापयामास परं हर्षमवाप च।३१॥ यावत्तव कथा लोके विचरिष्यति पावनी। तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन्॥
Having thus addressed the king of Rakşasas always obeying Rāghava's command, Käkutstha said to Hanumān:— It is settled that you shall live forever, do you, now observe your promise. As long as my history shall run current in this world do you at my command live happily. Being thus addressed by the high-souled Rāghava Hanumān attained to great delight and said. As long as the sacred theme shall pass current in this world I shall live here carrying out your commands.

यावत्कलिश्च संप्राप्तस्तावज्जीवत सर्वदा॥ जाम्बवन्तं तथोक्त्वा तु वृद्धं ब्रह्मसुतं तदा। मैन्दं च द्विविदं चैव पञ्च जाम्बवता सह।
There upon he said to the Jämbavān, Brahma's son, Mainda, Dvivida and five others in his company: “As long as the Kali age exists do you all live.”

तदेवमुक्त्वा काकुत्स्थः सर्वांस्तानृक्षवानरान्। उवाच बाढं गच्छध्वं मया साधं यथोदितम्॥
Having thus addressed them all Kākuthstha said to bears and monkeys. Do you come all with me.