Uttara Kanda: Chapter 107

विसृज्य लक्ष्मणं रामो दुःखशोकसमन्वितः। पुरोधसो मन्त्रिणश्च नैगमांश्चैदमब्रवीत्॥
Having forsaken Lakşmaņa and being stricken with sorrow and grief Råma said to his citizens and ministers.

अद्य राज्येऽभिषेक्ष्यामि भरतं धर्मवत्सलम्। अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम्॥
Having placed the pious and heroic Bharata on the throne of Ayodhyā I shall today repair to woods.

प्रवेशयत संभारान्माभूत्कालात्ययो यथा। अद्यैवाहं गमिष्यामि लक्ष्मणेन गतां गतिम्॥
Do you, without any delay collect there all articles of installation. I shall follow the way which has been wended by Lakşmaņa.

तच्छ्रुत्वा राघवेणोक्तं सर्वाः प्रकृतयो भृशम्। मूर्धभिः प्रणता भूमौ गतसत्त्वा इवाभवन्॥
Hearing the words of Raghava, the subjects with their heads downwards remained motionless like so many dead bodies.

भरतश्च विसंज्ञोऽभूच्छुत्वा राघवभाषितम्। राज्यं विगर्हयामास वचनं चेदमब्रवीत्॥
Hearing Rāma's words Bharata was also stupified and speaking ill of the kingdom, said.

सत्येनाहं शपे राजन्स्वर्गभोगेन चैव हि। न कामये यता राज्यं त्वां विना रघुनन्दन॥ इमौ कुशीलवौ राजननभिषिच्य नराधिप। कोशलेषु कुशं वीरमुत्तरेषु तथा लवम्॥
O King, I swear by truth, that far from kingdom I do not wish to live in heaven even without you; O King, of these two princes, Kuśī and Lava do you place Kuśī in Kosala and Lava in North Kosala.

शत्रुघ्नस्य च गच्छन्तु दूतास्त्वरितविक्रमाः। इदं गमनमस्माकं शीघ्रमाख्यातु मा चिरम्।८।।
And let quick-moving emissaries go to Śatrughna and communicate to him the intelligence of our going there.

तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान्। पौरान्दुःखेन संतप्तान्वसिष्ठो वाक्यमब्रवीत्॥
Hearing those words of Bharata and beholding the subjects stricken with sorrow having their heads downwards, Vasistha said.

वत्स राम इमाः पश्य धरणी प्रकृतीर्गताः। ज्ञात्वैषामीप्सितं कार्य मा चैषां विप्रियं कृथाः।।१०
Behold, O Rama, the subjects have placed themselves on the ground. Do you, therefore; apprised of their intention, satisfy their desire.

वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम्। किं करोमीति काकुत्स्थः सर्वान्वचनमब्रवीत्।।११
Raising up the subjects according to the words of Vasistha Rama said:-What good can I do for you.

ततः सर्वाः प्रकृतयो रामं वचनमब्रुवन्। गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ॥
Hearing Rama's words they said:-0 King, we shall follow you wherever you shall go.

पौरेषु यदि ते प्रीतिर्यदि स्नेहो ह्यनुत्तमः। सपुत्रदाराः काकुत्स्थ समं गच्छाम सत्पथम्॥
If you have any love or affection for the citizens do you permit them that they may follow your good path with their wives and children.

तपोवनं वा दुर्ग वा नदीमम्भोनिधिं तथा। वयं ते यदि न त्याज्याः सर्वान्नो नय ईश्वर॥
O lord, if you do not forsake us, let us all go wherever you silt,-be it a forest an intractable tract, a river or an ocean.

एषा नः परमा प्रीतिरेष नः परमो वरः। हद्गता नः सदा प्रीतिस्तवानुगमने नृप॥
O great king, by this we shall be greatly delighted. We pray for this boon only. Our delight consists in following you in everything.

पौराणां दृढभक्तिं च बाढमित्येव सोऽब्रवीत्। स्वकृतान्तं चान्ववेक्ष्य तस्मिन्नहि राघवः॥ कोशलेषु कुशं वीरमुत्तरेषु तथा लवम्। अभिषिच्य महात्मानावुभौ रामः कुशीलवौ॥ अभिषिक्तौ सुतावङ्के प्रतिष्ठाप्य पुरे ततः। रथानां तु सहस्राणि नागानामयुतानि च। दश चाश्वसहस्राणि एकैकस्य धनं ददौ॥ बहुरत्नौ बहुधनौ हृष्टपुष्टजनाश्रयौ। स्वे पुरे प्रेषयामास भ्रातरौ तौ कुशीलवौ॥ अभिषिच्य ततो वीरौ प्रस्थाप्य स्वपुरे तदा। दूतान्संप्रेषयामास शत्रुघ्नाय महात्मने॥
Observing such a firm devotion of the citizens Rāma agreed to that. Thereupon having gone through his duties he installed Kuša in the kingdom of Kosala and Lava in the northern country. Lava and conferred open each of them thousand chariots, Ayuta Nagas, Ayuta horses and various jewels and riches he established them in their respective kingdoms. Having thus settled the princes he despatched an emissary to Śatrughna.