Yuddha Kanda: Chapter 38

स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति। लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्॥ विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्। मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा॥
Having been bent upon mounting Suvela, Rāma, followed by Lakşmaņa, addressed in sweet and excellent words, Sugriva, and that righteous night-ranger, Vibhisana, versed in। counsel and conversant with precepts, who was devoted to him, saying.

सुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम्। अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्॥
We shall all ascend this mount Suvela, be dight with metals; and pass this night even here.

लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः। येन मे मरणान्ताय हृता भार्या दुरात्मना॥ येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा। राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम्।। तस्मिन्मे वर्तते रोषः कीर्तिते राक्षसाधमे। यस्यापराधानीचस्य वधं द्रक्ष्यामि रक्षसाम्।। एको हि कुरुते पापं कालपाशवशं गतः। नीचेनात्मापचारेण कुलं तेन विनश्यति।।
And (from here) will we view the abode of that Raksasa who, foul of soul, has carried off my spouse, to bring destruction down on himself, who knows normorality not good conduct nor behaviour (conducive to the dignity of his descent), and who, in consequence of his base propensity, has committed himself to so heinous a course of action.

एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति। रामः सुवेलमासाद्य चित्रसानुमुपारुहत्॥
Having decided thus, Rāma, filled with wrath at Ravana, coming to Suvela, ascended its variegated plateau.

पृष्ठतो लक्ष्मणश्चैनमन्वगच्छत् समाहितः। सशरं चापमुद्यम्य सुमहविक्रमे रतः॥ तमन्वारोहत्सुग्रीवः सामात्यः सविभीषणः। ते वायुवेगप्रवणास्तं गिरि गिरिचारिणः।।।।
And Laksmana, collected, went in his wake. And, upraising bow and arrow, Sugriva, (ever) engaged in valorous acts, accompanied with Vibhişaņa as well as his counsellors, following him, also ascended (the mountain).

अध्यारोहन्त शतशः सुवेलं यत्र राघवः। ते त्वदीर्पण कालेन गिरिमारुह्य सर्वतः।।।।
And all those rangers of mountains, gifted with the vehemence of the Wind in hundreds ascended mount Suvela, where Rāghava was stationed.

ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्। तां शुभां प्रवरद्वारा प्राकारवरशोभिताम्॥ लङ्कां राक्षससंपूर्णां ददृशुहरियूथपाः।
Ascending the mountain in a short time, they all beheld from its summit the city, appearing to be built on the air. And the monkey-leaders beheld Lankā, exceedingly splendid with noble gateways; gracefully enclosed with a wall; thronging with Rakşasas; and defended by sable Raksasas.

प्राकारवरसंस्थैश्च तथा नीलैश्च राक्षसैः। ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्॥
The foremost of monkeys saw these appearing like another wall (overtopping the one beneath).

तं दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्गिणः। मुमुचुर्विविधान्नादांस्तस्य रामस्य पश्यतः॥
On seeing the Rākşasas, the monkeys burning for battle set up various roars in the presence of Rama.

ततोऽस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः। पूर्णचन्द्रप्रदीप्ता च क्षपा समतिवर्तत ॥
Then the Sun, crimsoned with Eve, ascended the Setting-hill; and Night came, illumined by the Moon at his full.

विभीषणेन प्रतिनन्ध सत्कृतः। सलक्ष्मणो यूथपयूथसंयुतः सुवेलपृष्ठे न्यवसद्यथासुखम्॥
Then the master of the monkey-army, Rāma, saluted and honoured by Vibhisana, accompanied by Lakşmaņa as well as the leaders of the monkeys, sojourned happily on the beast of Suvela.