Kishkinda Kanda: Chapter 26

ततः शोकाभिसंतप्तं सुग्रीवं क्लिनवाससम्। शाखामृगमहामात्रा: परिवार्योपतस्थिरे॥ अभिगम्य महाबाहुं राममक्लिष्टकारिणम्। स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः॥
And thereupon those foremost of monkeys waited there, surrounding Sugrīva exercised with grief and wearing wetted cloth. And they all, approaching the mighty-armed Rāma of unwearied actions, stationed themselves with folded hands like to the great ascetics around the Grand-Father of the celestials).

ततः काञ्चनशैलाभस्तरुणार्कनिभाननः। अब्रवीत् प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः॥
Thereupon Hanuman, the son of Marut, resembling a golden hill and having a countenance resembling the rising Sun, spoke with folded hands, saying.

भवत्प्रसादात् काकुत्स्थ पितृपैतामहं महत्। वानराणां सुदंष्ट्राणां सम्पन्नबलशालिनाम्॥ महात्मनां सुदुष्प्रापं प्राप्तं राज्यमिदं प्रभो। भवता समनुज्ञातः प्रविश्य नगरं शुभम्॥
By your assistance, O Kākutstha, O lord, this great ancestral kingdom of the highly powerful monkeys, having sharpened teeth, incapable of being acquired by the high-souled ones, has been attained to (by Sugrīva). Being commanded by you, he along with his friends, entering this city, shall perform the royal duties.

संविधास्यति कार्याणि सर्वाणि ससुहृद्गणः। स्रोतोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि॥ अर्चयिष्यति माल्यैश्च रत्नैश्च त्वां विशेषतः। इमां गिरिगुहां रम्यामभिगन्तुं त्वमर्हसि।७।। कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षय।
And being duly bathed he shall worship you particularly, with garlands, jewels, scents and os adhis. It behoveth you to enter this pleasant mountain cave and satisfy these monkeys by installing (Sugriva on the throne).

एवमुक्तो हनुमता राघवः परवीरहा॥ प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः।
Being thus accosted by Hanumān, the highly intelligent Rāghava, skilled in speech and the slayer of foes, replied;

चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम्॥ न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः।
O gentle Hanuman, abiding by my Sire's mandate, I shall not enter a hamlet or a city for these fourteen years.

सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः॥ प्रविष्टो विधिवद् वीरः क्षिप्रं राज्येऽभिषिच्यताम्।
Let Sugrīva, the foremost of monkeys, enter this magnificent celestial cave and do you all install him speedily on the throne.

एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्॥ वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम्। इममप्यङ्गदं वीरं यौवराज्येऽभिषेचय॥
Having thus addressed Hanumān, Rāma spoke to Sugriva, saying:-Conversant with customs as you are, do you install this generous and heroic Angada, gifted with gifted with prowess and honouring customs, as the heir-apparent of the throne.

ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च। अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम्॥
This brave and eldest son of your elder brother-Angada, is truly worthy of the heirapparentship.

पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः। प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः॥ नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्। अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः॥
O gentle one, this month of Sravana, which is the first of those four months which make up the rainy season, has set in and this is not the time therefore enter your auspicious city and I shall live in this mountain along with Lakṣmaṇa.

इयं गिरिगुहा रम्या विशाला युक्तमारुता। प्रभूतसलिला सौम्य प्रभूतकमलोत्पला॥
Pleasant indeed is this mountain cave, spacious, filled with air, water and many lotuses.

कार्तिके समनुप्राप्ते त्वं रावणवधे यत। एष नः समयः सौम्य प्रविश त्वं स्वमालयम्॥ अभिषिञ्चस्व राज्ये च सुहृदः सम्प्रहर्षय।
You shall engage in endeavours to bring about the destruction of Rāvana, after Kārtika sets in. This is not the proper time, O gentle one, and do you enter your own city. And being installed on the throne do you enhance the joy of your friends.

इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः॥ प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम्।
Being thus commanded by Rāma, Sugrīva, the foremost of monkeys entered the pleasant city of Kiskindha, reared by Vali.

तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्॥ अभिवार्य प्रविष्टानि सर्वतः प्लवगेश्वरम्।
Encircling that lord of monkeys thousands of them entered the city.

ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्॥ प्रणम्य मूर्धा पतिता वसुधायां समाहिताः।
Beholding the lord of monkeys, the subjects bowed to him, lowering their heads on the ground.

सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान्॥ भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः।
Welcoming the subjects and raising them up; the highly powerful Sugrīva entered the pleasant inner apartment of his brother.

प्रविष्टं भीमविक्रान्तं सुग्रीवं वानरर्षभम्॥ अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः।
On his entering the city, his friends installed the highly powerful foremost of monkeys-Sugrīva, on the throne like to the celestials placing the thousand-eyed Deity (on the kingdom).

तस्य पाण्डुरमाजकुश्छत्रं हेमपरिष्कृतम्॥ शुक्ले च वालव्यजने हेमदण्डे यशस्करे। तथा रत्नानि सर्वाणि सर्वबीजौषधानि च॥ सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च। शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्॥ सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च। चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून्॥ अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी। दधि चर्म च वैयाघ्रं पराध्यौ चाप्युपानहौ॥ समालम्भनमादाय गोरोचनं मनःशिलाम्। आजग्मुस्तत्र मुदिता वराः कन्याश्च षोडश॥
The monkeys brought for him a coppercoloured golden umbrella, white chowries, a magnificent golden staff, diverse jewels, various seeds and medicating drugs, roots and flowers of glomerous fig trees, white clothes, white sandal paste, fragrant garlands, flowers growing in water and on land, celestial sandal and various scents, fried grain, gold, Pryangu' honey, clarified butter, curd tiger-skin, a pair of excellent sandals, gorocana? and red Arsenic. Carrying all those things there came sixteen maids, highly delighted. 1. A medicinal plant, and perfume, commonly known by the name Pryangu and described in some places as a fragrant seed. 2. A bright yellow pigment prepared from the urine of a cow, or committed in the shape of scibule by the animal, or according to some found in the head of a COW.

ततस्ते वनिरश्रेष्ठमभिषेक्तुं यथाविधि। रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्॥
Thereupon those monkeys pleased the foremost of twice-born ones with jewels clothes and eatables, with a view to install that best of monkeys.

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम्। मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः॥
And these conversant with mantras threw clarified butter, sanctified by mantras, into flaming fire burning on a Kusa bed.

ततो हेमप्रतिष्ठाने वरास्तरणसंवृते। प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते॥ प्राङ्मुखं विधिवन्मन्त्रैः स्थापयित्वा वरासने। नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः॥ आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः। अपः कनककुम्भेषु निधाय विमलं जलम्॥ शुभैर्ऋषभशृङ्गैश्च कलशैश्चैव काञ्चनैः। शास्त्रदृष्टेन विधिना महर्षिविहितेन च॥ गजो गवाक्षो गवयः शरभो गन्धमादनः। मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवांस्तथा॥' अभ्यषिञ्चत सुग्रीवं प्रसन्नेन सुगन्धिना। सलिलेन सहस्राक्षं वसवो वासवं यथा॥ अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः। प्रचुक्रुशुर्महात्मानो हृष्टाः शतसहस्त्रशः॥
And placing him on an excellent throne facing the east, uttering duly manträs in that golden room situated on the summit of the picturesque palace and beautified with magnificent coverlets and garlands, and collecting pure water from various rivers, sacred places and oceans, those foremost of monkeys kept it is golden jars. Gaja, Gavaksa, Gavaya, Sarabha, Gandhamadna, Mainda, Divida, Hanuman and Jambuvan, installed Sugrīva with auspicious horns of a bull and golden jars according to the rites prescribed by śāstras and sanctioned by the great saints like to the celestials installing the thousand eyed Deity with pure, fragrant water. Sugrīva being installed thus, these high-souled and foremost of monkeys, by hundreds and thousands, began to clatter with delight

रामस्य तु वचः कुर्वन् सुग्रीवो वानरेश्वरः। अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत्॥
Abiding by Rama's words, Sugriva, the lord of monkeys, embracing Angada conferred on him the heir-apparentship of the throne.

अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः। साधु साध्विति सुग्रीवं महात्मानो ह्यपूजयन्॥
Angada being thus installed, those best of monkeys, highly delighted adored the highsouled Sugrīva, extolling him again and again.

रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः। प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि॥
Angada and Sugrīva being thus established, they all, greatly delighted, praised again and again the high-souled Rāma and Lakşmaņa.

हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता। बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे॥
The city of Kiskindhā, filled with stoutly built people and adorned with pennons and flags, appeared beautiful in the mountain cave.

निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः। नवाप राज्यं त्रिदशाधिपो यथा॥
Communicating to the high-souled Rāma the news of installation the highly powerful lord of monkey hosts (Sugrīva) getting back his wife Rumā, regained the kingdom like to the lord of celestials.