Kishkinda Kanda: Chapter 13

ऋष्यमूकात् स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः। जगाम सह सुग्रीवो वालिविक्रमपालिताम्॥ समुद्यम्य महच्चापं रामः काञ्चनभूषितम्। शरांश्चादित्यसंकाशान् गृहीत्वा रणसाधकान्॥
Thereupon the high-souled Rāma, along with Sugrīva, proceeded from the mount Rșyamuka to Kiskindha, maintained by Vali's prowess, raising up his gold crested mighty bow and taking his battle arrows like to Aditya.

अग्रतस्तु ययौ तस्य राघवस्य महात्मनः। सुग्रीवः संहतग्रीवो लक्ष्मणस्य महाबलः॥
The mighty Sugrīva, bending low, proceeded before the high-souled Rama and Laksmana.

पृष्ठतो हनुमान् वीरो नलो नीलश्च वीर्यवान्। तारश्चैव महातेजा हरियूथपयूथपः॥
They were followed by the heroic Hanumān, the mighty Nala and Neela, and the highly powerful Tārā, the leader of the monkey herd.

ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः। प्रसन्नाम्बुवहाश्चैव सरितः सागरंगमाः॥ कन्दराणि च शैलांश्च निर्दराणि गुहास्तथा। शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः॥
They beheld as they proceeded, trees, lowered down with the weight of flowers, rivers of clear water flowing to the ocean, mountain hollows, hills, caves, cavities, and principal peaks and charming rills.

वैदूर्यविमलैस्तोयैः पद्यैश्चाकोशकुड्मलैः। शोभितान् सजलान् मार्गे तटाकांश्चावलोकयन्॥ कारण्डैः सारसैहँसैर्वञ्जुलैर्जलकुक्कुटैः। चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्॥
They. beheld on their way, pools filled with water clear as Baidurya and beautified with lotuses-full blown and buds, and resounded with the cries of Kārandhabas, swans, geese, Banculas, water-fowls, Cakravākas, and various other birds.

मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान्। चरतः सर्वतः पश्यन् स्थलीषु हरिणान् स्थितान्॥
They surveyed all around in the forest-land, deer ranging fearlessly at large and grazing on tender grass.

तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्। घोरानेकचरान्वन्यान् द्विरदान् कूलघातिनः॥ मत्तान् गिरितटोत्कृष्टान् पर्वतानिव जङ्गमान्। वानरान् द्विरदप्रख्यान् महीरेणुसमुक्षितान् ॥ वने वनचरांश्चान्यान् खेचरांश्च विहंगमान्। पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः॥
They beheld frightful wild elephants having white teeth, ranging alone-the destroyers of river banks and enemies of pools. And observing many an infuriated monkey like to elephants, resembling so many moveable mountains riving the mountainous expanses crusted with dust, and many other wild beasts and birds the followers of Sugrīva wended their way.

तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः। दुमषण्डवनं दृष्ट्वा रामः सुग्रीवमब्रवीत्॥
They proceeding quickly, Rama, the descendant of Raghu, beholding the forest filled with trees, spoke to Sugrīva, saying.

एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते। मेघसंघातविपुलः पर्यन्तकदलीवृतः॥ किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम। कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया॥
These trees skirted by plantain groves, dense as a collection of clouds, appear as clouds in the sky. Great is my curiosity, O friend, to learn what are these. 'And I wish to have my curiosity removed by you.

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः। गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद् वनम्॥
Hearing the words of the high-souled Rāghava, Sugrīva began to describe that great forest.

एतद् राघव विस्तीर्णमाश्रमं श्रमनाशनम्। उद्यानवनसम्पन्नं स्वादुमूलफलोदकम्॥ अत्र सप्तजना नाम मुनयः संशितव्रताः। सप्तवासन्नधःशीर्षा नियतं जलशायिनः॥ सप्तरात्रे कृताहारा वायुनाचलवासिनः। दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः॥
In this extensive asylum, O Rāghava, removing the toil (of the travellers) filled with gardens and trees and abounding in delicious fruits, roots and water, dwelt seven Saints, having control over their senses. Those seven Saints, dwelling on the mountain, passed days and nights in water with their heads down and after seven nights used to live upon air. In this wise, passing seven hundred years they repaired bodily to heaven.

तेषामेतत्प्रभावेण दुमप्राकारसंवृतम्। आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः॥
By virtue of their asceticism, this asylum is walled by trees and incapable of being conquered even by Indra, the celestials and the Asuras.

पक्षिणो वर्जयन्त्येतत् तथान्ये वनचारिणः। विशन्ति मोहाद् येऽप्यत्र न निवर्तन्ति ते पुनः॥
Birds or other wild animals do not enter this asylum; whoever entereth this by mistake never returneth.

विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः। तूर्यगीतस्वनश्चापि गन्धो दिव्यश्च राघव ॥
There is audible, O Rāghava, the sound of the dressing of Apsarās, their sweet-winged accents and that of their music and drums; and herçin pervadeth the celestial fragrance.

त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते। वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः॥
Here burneth the fire Tretā; and the smoke and cloud sable like to the wings of a pigeon envelope the tops of the trees.

एते वृक्षाः प्रकाशन्ते धूमसंसक्तमस्तकाः। मेघजालप्रतिच्छन्ना वैदूर्यगिरयो यथा ॥
And there appear the trees, having their tops saturated with smoke and cloaked with clouds, like to so many Baidurya hills.

कुरु प्रणामं धर्मात्मस्तेषामुद्दिश्य राघव। लक्ष्मणेन सह भ्रात्रा प्रयतः संहताञ्जलिः॥
Do you, O Rāghava, O virtuous-souled one, make obeisance to them along with your brother Lakṣmaṇa, with concentrated heart and folded palms.

प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम्। न तेषामशुभं किंचिच्छरीरे राम विद्यते॥
There resteth no sin in their persons, O Rāma, who bow to those self-controlled Saints.

ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः। समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्॥
Thereupon Rāma, along with his younger brother Lakşmaņa, made obeisance to those high-souled ones.

अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः। सुग्रीवो वानराश्चैव जग्मुः संहष्टमानसाः॥
Having paid homage (to the sacred memory of those great ones) the virtuous-souled Rāma his (younger) brother Laksmana, Sugriva and other monkeys, proceeded with delighted hearts.

ते गत्वा दूरमध्वानं तस्मात् सप्तजनाश्रमात्। दद्दशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्॥
And wending a distant way from that hermitage of the seven great ones, they beheld Kişkindhä, hard to conquer and occupied by Vali.

ततस्तु रामानुजरामवानराः प्रगृह्य शस्त्राण्युदितोग्रतेजसः। पुरी सुरेशात्मजवीर्यपालितां वधाय शत्रोः पुनरागतास्त्विह॥
Thereupon, Rāma, his younger brother and the monkeys taking their weapons, entered, to encompass the destruction of their enemies, the city (of Kişkindhā) reared by the prowess of Indra's son.