Aranya Kanda: Chapter 40

मारीचस्य तु तद् वाक्यं क्षमं युक्तं च रावणः। उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्॥
As a person desirous of meeting with his end dose not take medicine, Ravana, the king of night-rangers paid no heed to the appropriate and sound words of Márica skilled in speech, foreboding good to him.

तं पथ्यहितवक्तारं मारीचं राक्षसाधिन। अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः॥
Moreover he addressed him with the following harsh words.

दुष्कुलैतदयुक्तार्थं मारीच मयि कथ्यते। वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोखरे॥
O, Marica, what you have spoken to me, shall bear no fruit like to seeds sown into a desertland.

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे। मूर्खस्य पापशीलस्य मानुषस्य विशेषतः॥
I shall not be frightened thereby to fight with that foolish Rāma—a human being of vicious deeds.

यस्त्यक्त्वा सुहदो राज्यं मातरं पितरं तथा। स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः॥ अवश्यं तु मया तस्य संयुगे खरघातिनः। प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ॥
Surely shall I before you take away from that Rāma the destroyer of Khara his favourite wife, at whose words he has sojourned into woods renouncing his father mother, kingdom and friends.

एवं मे निश्चिता बुद्धिर्हदि मारीच विद्यते। न व्यावर्तयितुं शक्या सेन्ट्रैरपि सुरासुरैः॥
I have made this firm resolution in my mind O, Marica; even Indra, with the celestials and Asuras shall not be able to shake it.

देषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि। अपायं वा उपायं वा कार्यस्यास्य विनिश्चये॥
It would have been proper for you to give vent to these expressions had I but asked you for advice to ascertain my duty, the propriety or impropriety of my action its way or losses,

सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता। उद्यताञ्जलिना राज्ञा य इच्छेद् भूतिमात्मनः॥
A wise counsellor who wishes prosperity to himself should always communicate to his master his desire with joined hands whenever asked to do so.

वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम्। उपचारेण वक्तव्यो युक्तं च वसुधाधिपः॥
It is always proper to speak before monarchs such pleasant and favourable words as are intended for the welfare of the master and are sanctioned by the royal etiquette.

सावमदं तु यद्वाक्यमथवा हितमुच्यते। नाभिनन्देत तद् राजा मानार्थी मानवर्जितम्॥
A respectable king dose not receive with good grace friendly words even when they are expressed disre .pectfully.

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः। अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥ औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्। धारयन्ति महात्मानो राजानः क्षणदाचर॥
Sovereigns of superb prowess assume the semblance of five deities–Agni, Indra, Moon, Yama, and Varuna. Powerful kings, O Ranger of the night, assume haughtiness, power, a placid look and contentment and administer punishment to the wicked.

तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च नित्यदा। त्वं तु धर्ममविज्ञाय केवलं मोहमाश्रितः॥ अभ्यागतं तु दौरात्म्यात् परुषं वदसीदृशम्। गुणदोषौ न पृच्छामि क्षेमं चात्मनि राक्षस॥
They are to be adored and honoured therefore on all occasions. You are ignorant of kingly morality and fully absorbed in illusion. It is for this that you do out of your wickedness of heart address me your guest with these harsh words. I do not ask you, O, Raksasa about the propriety (of my conduct) or about my welfare.

मयोक्तमपि चैतावत् त्वां प्रत्यमितविक्रम। अस्मिंस्तु स भवान् कृत्ये साहाय्यं कर्तुमर्हसि ॥
I did only ask you for your help.

शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम। सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः॥ आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर। प्रलोभयित्वा वैदेही यथेष्टं गन्तुमर्हसि ॥
Listen what you shall have to do at my request in my aid; assuming the shape of a deer having golden skin painted with silvery drops do you proceed to the asylum of Rāma, and ranging at large before Vaidehī do you after captivating her take your wished-for way.

त्वां हि मायामयं दृष्ट्वा काञ्चनं जातविस्मया। आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली॥
Vaidehi, being struck with wonder seeing you a golden deer capable of illusions, shall request Rāma to get you soon for her.

अपक्रान्ते च काकुत्स्थे दूरं गत्वाप्युदाहर। हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्॥
Kākutstha issuing out of the asylum, you shall, at a great distance utter such cries as O Sītā, O Lakşmaņa imitating his (Rāma's) voice.

तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः। अनुगच्छति सम्भ्रान्तं सौमित्रिरपि सौहदात्॥
Hearing those cries Lakşmaņa also, at the behest of Sītā, shall proceed to Rāma,

अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्। आहरिष्यामि वैदेही सहस्राक्षः शचीमिव ॥
When both Rāma and Laksmana shall go elsewhere in this way, I shall to my felicity carry away Vaidehī like to the thousand-eyed deity carrying away Sací.

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस। राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत॥
O Rākşasa, do you go wherever you like after doing this. I shall confer on you, O Mārīca, half of my kingdom.

गच्छ सौम्य शिवं मार्ग कार्यस्यास्य विवृद्धये। अहं त्वानुगमिष्यामि सरथो दण्डकावनम्॥
O you of auspicious look, do you proceed towards the forest of Dandaka to compass this end of mine; I shall follow you in my chariot,

प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्। लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया॥
Acquiring Sītā without any conflict, after imposing upon Rāma I shall return to Lankā successful along with you.

नो चेत् करोषि मारीच हन्मि त्वामहमद्य वै। एतद् कार्यमवश्यं मे बलादपि करिष्यसि। राज्ञो विप्रतिकूलस्थो न जातु सुखमेधते॥
I shall kill you, O Mārīca, if do you not obey my behest. I shall compel you to do this. No body can attain to prosperity and happiness, acting against his sovereign's will.

आसाद्य तं जीवितसंशयस्ते मृत्युभ्रुवो ह्यद्य मया विरुध्यतः। एतद् यथावत् परिगण्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम्॥
Truly shall you risk your life if you approaches Rāma, but you shall meet with sure destruction if do you act against my will. Consider about it, and do what you think proper.