Aranya Kanda: Chapter 14

अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः। आससाद महाकायं गृधं भीमपराक्रमम्॥
As he was proceeding to Pancavati, Raghu's son saw a huge-bodied vulture of terrible prowess.

तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ। मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति॥
And seeing him in the forest, the exalted Rāma and Lakşmaņa, as they were conversing with each other, knowing the bird to be (in reality) a Raksasa, asked him, saying, Who are you?

ततो मधुरया वाचा सौम्यया प्रीणयन्निव। उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः॥
There-upon, in soft and sweet words, he, pleasing them, said, My child, know me for a friend of your father.'

स तं पितृसखं मत्वा पूजयामास राघवः। स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च॥
Knowing him to be a friend of his sire, Rāghava paid him homage, and enquired for his name and lineage.

रामस्य वचनं श्रुत्वा कुलमात्मानमेव च। आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम्॥
Hearing Rama's words, he mentioned his own lineage, and related the origin of all beings.

पूर्वकाले महाबाहो ये प्रजापतयोऽभवन्। तान् मे निगदतः सर्वानादितः शृणु राघव ॥
O mighty-armed one, I shall describe (to you) from the very beginning the (history of) those that were Prajāpatis in days of yore.

कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम्। शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्॥ स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः। पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ॥ दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव। कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः॥
Listen, O Raghava. Of these, the first is Kardama, then Vikrta, and then Sesa, Sansraya, the powerful Bahuputra, Sthanu, Marici, Atri, the mighty Kratu, Pulastya, Aigiri, Praceta, Pulaha, Daksa, Vivasvat, Aristanemi, O Rāghava, and the exceedingly energetic Kasyapa. These had the west.

प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुताः। षष्टिर्दुहितरो राम यशस्विन्यो महायशः॥
The Prajāpati Dakşa, it has been heard by us, O Rāma, had sixty famous and illustrious daughters.

कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः। अदितिं च दितिं चैव दनूमपि च कालकाम्॥ ताम्रां क्रोधवशां चैव मर्नु चाप्यनलामपि।
Of these Kaśyapa wed eight, with elegant waists; Aditi, Diti, Danu, Kālikā, Tamră, Krodhavāśa, Manu and Analā.

तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्॥ पुत्रांस्त्रैलोक्यभतृन् वै जनयिष्यथ मत्समान्।
Then, well pleased Kaśyapa again said to those damsels, Do you bring forth sons like to myself, who shall be lords of the three worlds.

अदितिस्तन्मना राम दितिश्च दनुरेव च ॥ कालका च महाबाहो शेषास्त्वमनसोऽभवन्।
Thereat, Aditi, O Raina, Diti, Danu, and Kalika*, O mighty-armed one, consented, the rest were of another mind. *Some text:-Kalaka.

अदित्यं जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम॥ आदित्या वसवो रुद्रा अश्विनौ च परंतप ।
And of Aditi were born thirty-three deities, O repressor of your foes, viz., the Adityas, the Vasus, the Rudras, and the Asvinas, O subduer of enemies.

दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात यशस्विनः॥ तेषामियं वसुमती पुराऽऽसीत् सवनार्णवा।
And, my child, Diti gave birth to those sons, the renowned Daityas. Formerly, this earth girt with seas was in the possession of these.

दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिंदम ॥ नरकं कालकं चैव कालकापि व्यजायत।
And, O vanquisher of your foes, Danu gave birth to a son, named, Ašvagriva. And Kālikā brought forth Naraka and Kālaka.

क्रौञ्ची भासीं तथा श्येनी धृतराष्ट्री तथा शुकीम्॥ ताम्रा तु सुषुरे कन्याः पञ्चैता लोकविश्रुताः।
And Tāmrā gave birth to these five daughters celebrated in the world, Kraunci, Bhāsi, Syeni, Dhrtarastri, and Suki.

उलूकाज्जनयत् क्रौञ्ची भासी भासान् व्यजायत॥ श्येनी श्येनांश्च गृधांश्च व्यजायत सुतेजसः। धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः॥ चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी। शुकी नतां विजज्ञे तु नतायां विनता सुता॥
And Krauncī gave birth to the Ulūkas, and Bhāsī, to Bhāsas, and Śyeni to hawks and vultures possessed of energy; and Dhịtarāştri to swans, all kinds of Kalahansas, and Cakravākas, and that damsel, Suki, to Natā And Vinatā was Natā's daughter.

दश क्रोधवशा राम विजज्ञेऽप्यात्मसम्भवाः। मृगी च मृगमन्दां च हरिं भद्रमदामपि॥ मातङ्गीमथ शार्दूलीं श्वेतां च सुरभी तथा। सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि ॥
And Krodhavasā, O Rāma, brought forth ten daughters viz., Mrgi, Mrgamanda, Hari, Bhadramadā, Mātangi, Śårdūlī, Śvetā, Surabhi crowned with every (auspicious mark), Surasā and Kadrukā.

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम। ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा॥
You foremost of the best of men, Mrgi's sons were all the deer, and those of Mſgamandã were bears, Srmaras and Camaras.

ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्। तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः॥
And Bhadramadā bore one daughter, Irāvati. And Irāvati's son is the mighty elephant; who is the lord of the worlds.

हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः। गोलाङ्गलाश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान् ॥ मातङ्गयोस्त्वथ मातङ्गा अपत्यं मनुजर्षभ। दिशागजं तु काकुत्स्थ श्वेता व्यजनयत् सुतम्॥
And Hari's sons are lions and the nimble monkeys. And Śārdúlí brought forth as her sons, Golāngūlas, and tigers; and the offspring of Matangi were mad elephants, O best of men. And Śvetā, O Kākutstha, gave birth to the elephants of the cardinal points.

ततो दुहितरौ राम सुरभिट्टै व्यजायत। रोहिणी नाम भद्रं ते गन्धर्वी च यशस्विनीम्॥
O Rāma, then, Surabhi gave birth to two daughters-the famous Rohini, and Gandharvi.

रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान्। सुरसाऽजनयन्त्रागान् राम कद्रूश्च पन्नगान्॥
Rohini produced kine, and the sons of Gandharvī are horses. And Surasā, O Rāma, gave birth to Nāgas, and Kadru to Pannagas.

मनुर्मनुष्याञ्जनयत् कश्यपस्य महात्मनः। ब्राह्मणान् क्षत्रियान् वैश्याशूद्रांश्च मनुजर्षभ॥
Kāśyapa's other wife Manu begot mankind-Brahmanas, Ksatriyas, Vaisyas, and Sudras.

मुखतो ब्राह्मणो जाता उरसः क्षत्रियास्तथा। ऊरुभ्यां जज्ञिरे वैश्याः पद्भयां शूद्रा इति श्रुतिः॥
From the mouth, it is known sprang Brahmanas, from the breast, Ksatriya, from the thighs, Vaisyas, and from the feet, Sudras.

सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत। विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा ॥
And Anală produced all trees bearing sacred fruits. Vinatā (was) Śuki' grand-daughter, and Kadru, Surasā's aunt.

कर्नागसहस्रं तु विजज्ञे धरणीधरान्। द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च॥
And Kadru gave birth to a thousand Nāgas with the holder of the Earth. And Vinatā brought forth two sons-Garuda and Aruna.

तस्माज्जातोऽहमरुणात् सम्पतिश्च ममाग्रजः। जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम॥
An from Aruņa sprang myself and my elder brother Sampāti subduer of enemies, know me for Jatayu, the son of Syeni.

सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि। सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे॥
If you will, I shall become your help during your abode (in the woods). And, O child, I shall protect Sītā when you shall go out along with Laksimana.

जटायुषं तु प्रतिपूज्य राघवो मुदा परिप्वज्य च संनतोऽभवत्। जटायुषा संकथितं पुनः पुनः॥
There Rāghava paying homage to Jațāyu, and embracing him jcyfully, bent low; and that selfpossessed one listened to the story of Jațāyu's friendship with his father, as related by him repeatedly.

स तत्र सीतां परिदाय मैथिली सहैव तेनातिबलेन पक्षिणा। जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षस वनानि पालयन्॥
Then consigning to that bird of exceeding strength, Mithila's daughter, Sita, Rama accompanied by Lakşmana went to Pañcavatī, destroying his foes and protecting the worlds.