Kishkinda Kanda: Chapter 46

गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत्। कथं भवान् विजानीते सर्वं वै मण्डलं भुवः॥
On the monkey-chiefs having departed, Rāma said to Sugrīva, How is it that you know all the quarters of this earth?'

सुग्रीवश्च ततो राममुवाच प्रणतात्मवान्। श्रूयतां सर्वमाख्यास्ये विस्तरेण वचो मम॥
Thereupon, the self-controlled Sugrīva, bowing low, said to Rāma, Do you listen to my words. I shall relate everything.

यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्। प्रतिकालयते वाली मलयं प्रति पर्वतम्॥ तदा विवेश महिषो मलयस्य गुहां प्रति। विवेश वाली तत्रापि मलयं तज्जिघांसया॥
When Vāli pursued the Dānava Dundubhi, wearing the form of a buffalo towards the Malaya mountain, Mahișa entered a cave of that mountain. And Vali also, desirous of slaying the Asura, entered Malaya.

ततोऽहं तत्र निक्षिप्तो गुहद्वारि विनीतवत्। न च निष्क्रामते वाली तदा संवत्सरे गते॥
And I was made to stand at the mouth in humble guise; nor did Väli issue out, although a good year rolled away.

ततः क्षतजवेगेन आपुपूरे तदा बिलम्। तदहं विस्मितो दृष्ट्वा भ्रातुः शोकविषादितः॥
Then the cave became filled with blood gushing out vehemently. Seeing this, I became amazed, and exercised with the poison of grief of accountri my brother.

अथाहं गतबुद्धिस्तु सुव्यक्तं निहतो गुरुः। शिला पर्वतसंकाशा बिलद्वारि मया कृता॥
And I, losing my sense, thought that my superior had for certain been slain. And I placed 7 crag huge as a hill at the mouth of the cave. took to my

असक्नुवन्निष्कमितुं महिषो विनशिष्यति। ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते॥
(And thought I), 'Mahisa, unable to issue out, needs must meet his end.' And despairing of his (Vali's) life, I retraced my steps to Kiskindha.

राज्यं च सुमहत् प्राप्य तारां च रुमया सह। मित्रैश्च सहितस्तस्य वसामि विगतज्वरः॥
And obtaining the spacious kingdom along with Tãrã and Umā, I began to pass my days in peace in company with his counsellors.

आजगाम ततो वाली हत्वा तं वानरर्षभः। ततोऽहमददां राज्यं गौरवाद् भययन्त्रितः॥ स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः। परिकालयते वाली धावन्तं सचिवैः सह॥
Then came that foremost of monkeys, having slain him (Mahisa). Thereupon I, influenced by fear, in consideration of his dignity, made over to him his monarchy. But Vali, his senses exercised with sorrow, anxious to slay me, in company with his counsellors, pursued me, who heels.

ततोऽहं वालिना तेन सोऽनुबद्धः प्रधावितः। नदीश्च विविधाः पश्यन् वनानि नगराणि च ॥ आदर्शतलसंकाशा ततो वै पृथिवी मया। अलातचक्रप्रतिमा दृष्ट्वा गोष्पदवत् कृता॥
Hotly pursued and chased by Vāli, I surveyed various streams and woods and cities. And I surveyed the earth like the hoof-print of a cow, or the image reflected from a mirror, or a firebrand whirled (in the air).* *The commentator remarks that like the hoof-print of a cow expresses the case with which Sugrīva travelled the earth; like a fire brand whirled conveys his vehement speed; and like the image reflected on a mirror signifies the lucidity of his perception.

पूर्वां दिशं ततो गत्वा पश्यामि विविधान् दुमान्। पर्वतान् सदरीन् रम्यान् सरांसि विविधानि च॥
Then repairing to the East, I see various trees, and mountains, and charming caves, and diverse tanks.

उदयं तत्र पश्यामि पर्वतं धातुमण्डितम्। क्षीरोदं सागरं चैव नित्यमप्सरसालयम्॥
And there I behold the Ascending mountain decked with gold,—and that daily abode of Apsarās-the sea of milk.

परिकाल्यमानस्तु तदा वालिनाभिद्रुतो ह्यहम्। पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो॥
And chased by Vāli, and flying on, I suddenly veered round, and then again, O master, off I went.

दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम्। विन्ध्यपादपसंकीर्णा चन्दनदुमशोभिताम्॥
And changing that direction, I again made for the South crowded with trees belonging to Vindhya, and embellished with sandal woods.

दुमशैलान्तरे पश्यन् भूयो दक्षिणतोऽपराम्। अपरां च दिशं प्राप्तो वालिना समभिदुतः॥
Then seeing Văli in the mountain among trees, from the south I, pursued by Vāli, betook myself to the western quarter.

स पश्यन् विविधान् देशानस्तं स गिरिसत्तमम्। प्राप्य चास्तं गिरिश्रेष्ठमुत्तरं सम्प्रधावितः॥ हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम्। यदा न विन्दे शरणं वालिना समभिद्रुतः॥ ततो मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत्।
And beholding various countries, and arriving at that foremost and best of mountains Asta* I turned to the north; and (passed) Himavat, and Meru, and the Northern sea. But pursued by Vāli, refuge find I none. Then out spoke Hanumān endued with understanding, *The Setting hill.

इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः॥ मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले । प्रविशेद् यदि वा वाली मूर्धास्य शतधा भवेत्॥
'O king, now, I remember me how that lord of monkeys, Vāli, was cursed by Matanga in this very hermitage. If Vāli enters (into this asylum), his head becomes cleft in hundred.

तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति। ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज ॥ न विवेश तदा वाली मतङ्गस्य भयात् तदा।
There shall dwell happily without anxiety.' O king's son, thereupon, we went to the Rișyamuka mountain, nor did then Vāli enter we there from fear of Matanga.

एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम्। पृथिवीमण्डलं सर्वं गुहामस्म्यागतस्ततः॥
Thus, O king, did I actually see all the world. And from that place I came to this cave.