Kishkinda Kanda: Chapter 45

सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः। समस्तांश्चाब्रवीद् राजा रामकार्यार्थसिद्धये॥
Summoning all the monkeys, that foremost of monkeys, king Sugriva, spoke to them all touching the success of Rāma's work.

एवमेतद् विचेतव्यं भवद्भिर्वानरोत्तमैः। तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः॥
The monkey-chiefs, knowing the stern command of their lord should search in all these places. Then, covering up the earth like locusts, they marched away.

शलभा इव संछाद्य मेदिनी सम्प्रतिस्थरे। रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः॥ प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः।
Expecting tidings of Sītä, Rāma remained that month in the vicinity of that cascade, in company with Lakşmaņa.

उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्॥ प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा।
And that heroic monkey Satavali swiftly set out for the northern regions covered by the monarch of mountains.

पूर्वां दिशं प्रतिययौ विनतो हरियूथपः॥ ताराङ्गदादिसहितः प्लवगः पवनात्मजः। अगस्त्याचरितामाशां दक्षिणां परियूथपः॥ पश्चिमां च दिशं घोरां सुषेणः प्लवगेश्वरः। प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्॥
And that leader of monkey herds, Vinata, proceeded towards the estern quarter. And that monkey, Hanumān-leader of monkeyherds in company with Tārā, Angada and others, went to the South, inhabited by Agastya. And that lord of monkeys, Suşeņa, lion among monkeys, went to the terrible western quarter, protected by Varuna.

ततः सर्वा दिशो राजा चोदयित्वा यथातथम्। कपिसेनापतिर्वीरो मुमोद सुखितः सुखम्॥
Then, having properly despatched (his forces) in all directions, that general of the monkey hosts, being pleased, gave himself up to sport.

एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः। स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे॥
Thus despatched by the king, the monkeychiefs proceeded apace respectively towards their destined quarters.

नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवङ्गमाः। क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः॥ एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः। आनयिष्यामहे सीतां हनिष्यामश्च रावणम्॥ अहमेको वधिष्यामि प्राप्तं रावणमाहवे। ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्॥ वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति। एक एवाहरिष्यामि क्षोभयिष्यामि सागरान्॥ अहं योजनसंख्यायाः प्लवेयं नात्र संशयः। शतयोजनसंख्यायाः शतं समधिकं ह्यहम्॥ भूतले सागरे वापि शैलेषु च वनेषु च। पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः॥
And the monkeys possessed of great strength cried and howled and roared and shouted and rushed and sent up loud ululations. Thus despatched by the king, the leaders of monkeyherds, said, We shall bring back Sītā, and slay Rāvana. I alone shall slay Răvaņa engaged in conflict. And slaying (him), I shall this very day swiftly carry off Janaka's daughter, trembling because of fatigue, (saying to her), 'Rest you. I single-handed shall recover Jānakī even from the nether regions. I shall uproot trees and rive mountains. I shall cleave the earth and vex the deep. (And some said), I can, without doubt, clear a Yojana at one bound; and another said, I can clear and hundred; and a yet another, I can more than an hundred. And neither on earth, nor in sea, mountains, woods, nor nether regions can my course be obstructed.

इत्येकैकस्तदा तत्र वानरा बलदर्पिताः। ऊचुश्च वचनं तस्य हरिराजस्य संनिधौ॥
Thus did the apes proud of their strength, severally speak in presence of the sovereign of the monkeys.