Kishkinda Kanda: Chapter 38

प्रतिगृह्य च तत् सर्वमुपायनमुपाहतम्। वानरान् सान्त्वयित्वा च सर्वानिव व्यसर्जयत्॥
Having accepted all those presents, (Sugrīva), after soothing the monkeys, dismissed them.

विसर्जयित्वा स हरीन् सहस्रान् कृतकर्मणः। मेने कृतार्थमात्मानं राघवं च महाबलम्॥
Having dismissed the thousands of apes, who had performed their task, he deemed himself as well as the mighty Rāghava as having secured success.

स लक्ष्मणो भीमबलं सर्ववानरसत्तमम्। अब्रवीत् प्रथितं वाक्यं सुग्रीवं सम्प्रहर्षयन् ॥
Then Lakşmaņa in sweet words spoke to the exceedingly strong chief of monkeysSugriva-gladdening him,

किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते। तस्य तद् वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्॥ सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह।
If it please you, O placid one, I will go out of Kiskindhā. Hearing Laksmana's soft speech, Sugriva, highly delighted, said,

एवं भवतु गच्छाम स्थेयं त्वच्छासने मया॥ तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्षणम्। विसर्जयामास तदा ताराद्याश्चैव योषितः॥
Be it so. Let us go. I abide by your behest. Having said this to Lakşmaņa of auspicious marks, Sugrīva dismissed the women with Tārā at their head.

एहीत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत्। तस्य तद् वचनं श्रुत्वा हरयः शीघ्रमाययुः।७।। बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः।
Then Sugrīva in a loud voice summoned the foremost monkey, saying, Come (hither). hearing his words, those monkeys that could present themselves before the females, did so with joined hands.

तानुवाच ततः प्राप्तान् वाचार्कसदृशप्रभः॥ उपस्थापयत क्षिप्रं शिबिकां मम वानराः।
To them, who had presented themselves, said the king, of splendour resembling that of the Sun, Do, you monkeys, bring hither a car.8

श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः॥ समुपस्थापयामासुः शिबिकां प्रियदर्शनाम्।
Hearing his words, monkeys uniting vigour with celerity, brought a car lovely to behold.

तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः॥ लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्।
Seeing the car brought up, the lord of monkeys said to Sumitra's son, O Laksmana, ascend speedily.

इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम्॥ बहुभिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः।
Having said this, Sugrīva in company with Lakşınana swiftly ascended the golden car resembling the sun, yoked with numerous steeds.

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि॥ शुक्लैश्च बालव्यजनैधूयमानैः समन्ततः। शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिनन्दितः॥
With a pale umbrella held over his head, and white chowris waving around, with conchs and trumpets blowing, eulogized by bards, Sugrīva marched out, having obtained supreme regal auspiciousness.

निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्। स वानरशतैस्तीक्ष्णैर्बहुभिः शस्त्रपाणिभिः॥
And surrounded by hundreds of high-spirited apes and armed people, he proceeded whither Rāma was staying.

परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः। स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्॥ अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः। आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्॥
And having arrived at the excellent spot which was the home of Rāma, that highly energetic one alighted from the car along with Lakşmaņa. And having come to Rāma, Sugrīva (stood) folding his hands.

कृताञ्जलौ स्थिते तस्मिन् वानराश्चाभवंस्तथा। तटाकमिव तं दृष्ट्वा रामः कुड्मलपङ्कजम्॥ वानराणां महत् सैन्यं सुग्रीवे प्रीतिमानभूत्।
And when Sugrīva has folded his hands, the monkeys also did so. And beholding the mighty host of the monkeys resembling a tank filled with lotus buds, Rāma was well-pleased with Sugriva.

पादयोः पतितं मूर्धा तमुत्थाप्य हरीश्वरम्॥ प्रेम्णा च बहुमानाच्च राघवः परिषस्वजे।
And raising up the monkey-king who had bent his head at Rāma's feet, Rāghava embraced him from love and regard.

परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्॥ निषण्णं तं ततो दृष्ट्वा क्षितौ रामोऽब्रवीत् ततः।
Having embraced Sugrīva, that righteous one said to him, Be seated. And seeing Sugrīva seated on the ground, Rāma said,

धर्ममर्थं च कामं च काले यस्तु निषेवते॥ विभज्य सततं वीर स राजा हरिसत्तम। हित्वा धर्मं तथाऽर्थं च कामं यस्तु निषेवते॥ स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते।
He, O best of monkeys, is a king who, O hero, in season follows righteousness, pleasure and profit, always dividing the same (among all). He that, renouncing righteousness and the good, devotes himself to pleasure solely, is like a man that falling asleep on the top of a tree, wakes when he has fallen down.

अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः॥ त्रिवर्गफलभोक्ता च राजा धर्मेण युज्यते।
That king is verily virtuous that, engaged in uprooting foes and advancing friends, attends to all the three ends.

उद्योगसमयस्त्वेष प्राप्तः शत्रुनिषूदन ॥ संचिन्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः।
O destroyer of foes, the time is come for exertion: do you, O lord of monkeys, bethink yourself along with your monkey ministers.

एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्॥ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्। त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया॥
Thus addressed, Sugrīva said to Räma, O mighty-armed one, my lost luck, and repute, and the entire monkey kingdom I have received back through your gift, owing to thine and your brother's grace, you foremost of victors.

तव देव प्रसादाच्च भ्रातुश्च जयतां वर। कृतं न प्रतिकुर्याद् यः पुरुषाणां हि दूषणः॥
He that, having received a good office, does not requite it, reapeth obloquy among persons.

एते वानरमुख्याश्च शतशः शत्रुसूदन। प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्॥
These hundreds of prime monkeys, O destroyer of enemies, have come here, bringing with them all the monkeys of the world.

ऋक्षाश्च वानराः शूरा गोलाङ्कलाश्च राघव। कान्तारवनदुर्गाणामभिज्ञा घोरदर्शनाः॥ देवगन्धर्वपुत्राश्च वानराः कामरूपिणः। स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव॥ शतैः शतसहस्रैश्च वर्तन्ते कोटिभिस्तथा। अयुतैश्चावृता वीर शङ्कुभिश्च परंतप ॥ अर्बुदैरर्बुदशतैर्मध्यैश्चान्त्यैश्च वानराः। समुद्राश्च परार्धाश्च हरयो हरियूथपाः॥ आगमिष्यन्ति ते राजन् महेन्द्रसमविक्रमाः। मेघपर्वतसंकाशा मेरुविन्ध्यकृतालयाः॥
O Rāghava, bears and monkeys, heroic Golangulas—acquainted with woods and forests and strongholds, and of terrible shapes-and monkeys who are the sons of deities, wearing forms at will-stay on the way, O Raghava, surrounded by their own armies. And, O hero, O repressor of foes, monkeys surrounded by hundreds, and hundred thousands, and kotis, and ayutas, and sankus*, and arvudas and hundreds of arvudas, and Madhyas and antyas wait (here) And samudras, and parārdhas of monkeysleaders of herds — inhabiting Meru and Vindhya resembling clouds or hills, and in might resembling the great Indra, are on their way to you, O king. *A Sanku is thousand Arvudas; a Madhya is an Arvuda ten times; an Antya is a Modhya ten times; a Samudra is a Madhya twenty times; and Parārdha, a Samudra thirty times.

ते त्वामभिगमिष्यन्ति राक्षसं योद्धमाहवे। निहत्य रावणं युद्धे ह्यानयिष्यन्ति मैथिलीम्॥
They will join you for battling the fiend in the field; and, slaying Ravana in fight, shall bring Mithilā's daughter.

ततः समिद्योगमवेक्ष्य वीर्यवान् हरिप्रवीरस्य निदेशवर्तिनः। बभूव हर्षाद् वसुधाधिपात्मजः प्रबुद्धनीलोत्पलतुल्यदर्शनः॥
Thereat the puissant son of the Earth's lord, witnessing the preparations made by the heroic monkey, remaining under his his command, appeared like a blown blue lotus.