Kishkinda Kanda: Chapter 36

इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहतम्। मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः॥
Humbly addressed in these words informed with morality, Sumitra's son, resuming his native mildness, accepted them.

तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः। लक्ष्मणात् सुमहत्वासं वस्त्रं क्लिन्नमिवात्यजत्॥
On his accepting the speech, the lord of monkeys like a wet cloth cast off from him the fear he had conceived on account of Lakşmaņa.

ततः कण्ठगतं माल्यं चित्रं बहुगणं महत्। चिच्छेद विमदश्चासीत् सुग्रीवो वानरेश्वरः॥
Then Sugriva-lord of monkeys-tore away the gaudy and variegated garland on his neck-potent with many a virtue, and become deprived of energy.

स लक्ष्मणं भीमबलं सर्ववानरसत्तमः। अब्रवीत् प्रश्रितं वाक्यं सुग्रीवः सम्प्रहर्षयन्॥
And that master of all the monkeys, Sugrīva, gladdening Lakşmaņa of dreadful prowess, humbly observed to him,

प्रणष्टा श्रीश्च कीर्तिश्च कपिराजं च शाश्वतम्। रामप्रसादात् सौमित्रे पुनश्चाप्तमिदं मया॥
You son to Sumitrā, by the favour of Rāma have I received back my lost luck, my fame, and this eternal monarchy of the monkeys.

कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा। तादृशं प्रतिकुर्वीत अंशेनापि नृपात्मज॥
O king's son, who is capable of repaying even in part an action like that of the divine (Rāma) renowned by means of his own acts?

सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम्। सहायमात्रेण मया राघवः स्वेन तेजसा।७।।
By virtue of native energy, and merely with my help, the righteous Rāghava shall recover Sītā and slay Rāvana to boot.

सहायकृत्यं किं तस्य येन सप्त महाद्रुमाः। गिरिश्च वसुधा चैव बाणेनैकेन दारिताः॥
What need of assistance to him who with a single shaft rived seven giant trees, a mountain, and the Earth.

धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण। सशैला कम्पिता भूमिः सहायैः किं नु तस्य वै॥
O Lakşmaņa, what is the use of help to him the sounds of whose stretching bow made the Earth tremble with her mountains?

अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ। गच्छतो रावणं हन्तुं वैरिणं सपुरस्सरम्॥
O best of men, when that foremost of men shall set out for slaying his enemy, Rāvaņa along with those going before him, I will follow him.

यदि किंचिदतिक्रान्तं विश्वासात् प्रणयेन वा। प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति॥
I through my confidence, or presuming upon our amity. I have transgressed in any way, (Rāma) ought to excuse his servant,—for there is no servant that does not transgress.

इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः। अभवल्लक्ष्मणः प्रीतः प्रेम्णा चेदमुवाच ह॥
When the high-souled Sugrīva had said this, Lakşmaņa became well pleased and he spoke from love,

सर्वथा हि मम भ्राता सनाथो वानरेश्वर। त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः॥
Having in especial, you endued with humility, my brother, O monarch of monkeys, is every way strong, O Sugriva.

यस्ते प्रभावः सुग्रीव यच्च ते शौचमीदृशम्। अर्हस्त्वं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्॥
Such is your strength, O Sugriva, and such your self-denial, that you are fully worthy to enjoy the good fortune of the king of monkeys.

सहायेन च सुग्रीव त्वया रामः प्रतापवान्। वधिष्यति रणे शत्रूनचिरान्नात्र संशयः॥
O Sugrīva, by your help, the puissant Rāma shall speedily slay his foe. Of this there is not the least doubt.

धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः। उपपत्रं च युक्तं च सुग्रीव तव भाषितम्॥
O Sugrīva, what you virtuous, grateful and never turning away from fight, have said is fit and proper.

दोषज्ञः प्रतिसामर्थ्य कोऽन्यो भाषितुमर्हति। वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम ॥
What knowing person, excepting, O foremost of monkeys, yourself and my elder brother, can speak so.

सदृशश्चासि रामेण विक्रमेण बलेन च। सहायो दैवतैर्दत्तश्चिराय हरिपुंगव॥
Resembling Rāma himself in strength and prowess, you, O chief of monkeys, have been ordained his help by the gods.

किं त शीघ्रमितो वीर निष्क्रम त्वं मया सह। सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्॥
But, O hero, do you speedily go out with me and soothe your friend aggrieved for the ravishment of his wife.

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्। मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम॥
And do you, my frie forgive what rough speech, on hearing the utterances of Rāma sunk in grief, I have given you.

किं त शीघ्रमितो वीर निष्क्रम त्वं मया सह। सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्॥
But, O hero, do you speedily go out with me and soothe your friend aggrieved for the ravishment of his wife.

यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्। मया त्वं परुषाण्युक्तस्तत् क्षमस्व सखे मम॥
And do you, my frie forgive what rough speech, on hearing the utterances of Rāma sunk in grief, I have given you.