Kishkinda Kanda: Chapter 35

तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा। अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना॥
When Sumitra's son, Laksmana, had spoken thus, flaming in energy, Tārā of face fair as the moon, said to him,

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति। हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः॥
O Lakşmaņa, you ought not to speak thus: and this lord of monkeys does not deserve to hear this harsh speech from your lips, in especial.

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः। नैवानृतकथो वीर न जिह्मश्च कपीश्वरः॥
Sugrīva is not ungrateful, or cunning, or heartless; nor does he, O hero, deal in falsehood; nor is he deceitful.

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः। रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे॥
Nor has the heroic monkey, O hero, forgotten the good, incapable of being done by others in battle, that the hero; Rāma, has done in his behalf.

रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम्। प्राप्तवानिह सुग्रीवो रुमां मां च परंतप॥
O afflictor of foes, through Rāma's grace, Sugriva has here attained fame and the enduring empire of the monkeys, as well as Umā and myself.

सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम्। प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः॥
Having lain down miserable before, Sugrīva, now that he has attained this supreme happiness, does not heed his urgent duties, like the ascetic Visvamitra.

घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण। अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः॥ स हि प्राप्तं न जानीते कालं कालविदां वरः। विश्वामित्रो महातेजाः किं पुनर्यः पृथगजनः॥
Attached to Ghrtāci, O Laksmana, the pious and mighty ascetic, Viśvāmitra looked upon ten years as one day; and that best of those conversant with time, Viśvāmitra of mighty energy, did not perceive that the time (for doing a certain act) had arrived. What is to be said of other people?

देहधर्मगतस्यास्य परिश्रान्तस्य लक्ष्मण। अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति ॥ न च रोषवशं तात गन्तुमर्हसि लक्ष्मण। निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा॥
O Lakşmaņa, it behoveth Rāma to forgive one who has all the bodily exigencies, who is fatigued, and who is not satisfied with the pleasures of Kama. Nor, O Laksmana, does it behove you, without ascertaining the exact import of things, to become suddenly subject to wrath, like any inferior person.

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ। अविमृश्य न रोषश्य सहसा यान्ति वश्यताम् ॥
O chief of men, persons endowed with the quality of goodness, like to you, do not suffer themselves to come under the sway of passion, without (at first) heedfully revolving matters.

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता। महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्॥
I crave your favour with concentrated mind, O you that know morality. Renounce the mighty grief that springs from your ire.

रुमां मां चाङ्गदं राज्यं धनधान्यपशूनि च । रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥
This is my conviction that for compassing Rāma's welfare, Sugrīva can resign Umã and myself, and Angada, and the kingdom and wealth and corn and animals.

समानेष्यति सुग्रीवः सीतया सह राघवम्। शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम्॥
Slaying that worst of Rākṣasas, Sugrīva will bring Rāghava with Sītā, like to the moon accompanied by Rohiņi.

शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्। अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च॥ अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः। न शक्यो रावणो हन्तुं येन सा मैथिली हृता॥
Without slaying hundreds of thousands of Kotis, and thirty-six Ayutas, thousands and hundreds of irrepressible Rākṣasas wearing shapes at will, (Rāma) can not slay Rāvana, by whom Maithili has been carried away.

ते न शक्या रणे हन्तुमसहायेन लक्ष्मण। रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः॥
They are incapable, O Laksmana, of being slain (by Rāma) in battle, unless he is supported (by others).

एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः। आगमस्तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्यहम्॥
Rāvana is a wily warrior, and hence is the special need of Sugrīva. That knowing lord of monkeys, Väli, had told me all this. I do not know how Rāvana had secured this host: I say what I had heard from Vāli.

त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः। आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान्॥
For rendering you assistance, the foremost monkeys have been despatched in order to summon to the conflict numerous principal monkeys.

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्। राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः॥
Expecting these powerful and exceedingly strong ones, for attaining Rāghava's end, this lord of monkeys does not (yet) sally out.

कृता सुसंस्था सौमित्रे सुग्रीवेण पुरा यथा। अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः॥
Things, O Saumitri, have beforehand been so satisfactorily arranged by Sugrīva, that this very day the mighty one will be joined with all those monkeys.

ऋक्षकोटिसहस्राणि गोलाङ्गुलशतानि च। अद्य त्वमुपयास्यन्ति जहि कोपमरिंदम। कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्तेजसाम् ॥
This very day billions of bears and thousands of golangulas as well as innumerable Koțis of monkeys flaming in energy shall join you. Therefore, O subduer of enemies, banish your anger.

तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजसमे नयने निरीक्षमाणाः। हरिवरवनिता न यान्ति शान्ति प्रथमभयस्य हि शङ्किताः स्म सर्वाः॥
Seeing this your face wrought up with wrath, and your eyes appearing like red sores, the wives of the best of monkeys experience no peace, and they are agitated by the fear that exercised them of late.