Bala Kanda: Chapter 56

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः। आग्नेयमस्त्रमुद्दिश्य तिष्ठ तिष्ठेति चाब्रवीत्॥
Thus addressed by Vasiştha, the mighty Viśvāmitra, aiming a fiery weapon, said, 'Stay! Stay!'

ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम्। वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत्॥
The worshipful Vasiştha also on his part, raising a Brahmā staff resembling another staff of Kala, exclaimed in wrath.

क्षत्रबन्धो स्थितोऽस्म्येष यद् बलं तद् विदर्शय। नाशयाम्यद्य ते दर्प शस्त्रस्य तव गाधिजः॥
Wretch of a Kșatriya! here am I, do you display the might you are master of. To-day, O Gādhi's son, will I humble your pride of arms.

क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्। पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥
You disgrace of the race, where is your Kș atriya might, and where my high Brahmä energy? Do you behold my superhuman Brahmā energy.

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम्। ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥
And even as water ally the fierceness of a flame, the Brahmā staff quenched the energy of the powerful fiery weapon discharged by Gadhi's Son.

वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा । एषीकं चापि चिक्षेप कुपितो गाधिनन्दनः॥
Then Gādhi's son, waxing wroth, discharged Vāruņa and Raudra and Aindra and Pāśupata and Aișika weapons.

मानवं मोहनं चैव गान्धर्वं स्वापनं तथा। जृम्भणं मादनं चैव संतापनविलापने॥ शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्। ब्रह्मपाशं कालपाशं वारुणं पाशमेव च॥ पिनाकमस्त्रं दयितं शुष्कार्दै अशनी तथा। दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च॥ धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च। वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा॥ शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा। वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम्॥ त्रिशूलमस्त्रं घोरं च कालापमथ कङ्कणम्। एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्। तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः॥
Mānava, and Mohana, and Gandharva, and Svapna, and Jrmbhana, and Mohana, and Santapana, and Vilapana, and Sosana, and Dāruņa, and Vajra hard to baffle, and Brahmapāśa, and Kālapāśa, and Varuņapāśa, and Pinaka (favourite of Siva), and the two ASanis, wet and dry, and the Danda weapon, and Paisaca, and the Krauñca weapon, and Dharmacakra, and Kālacakra, and Vişnucakra, and Vāyavya, and Mohana, and the Hayasiras weapon, and the mighty weapon Vidyādhara, and the terrible Kala weapon, and the dreadful Trisula weapon, and Kapala, and Kankana, all these weapons hurled he (Viśvāmitra), at that best of mantra-reciting ones, O descendant of Raghu. And it was wonderful to behold. But Brahma's son baffled all those by means of his staff.

तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः। तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः॥ देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः। त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते॥
And on those (weapons) being resisted, the son of Gadhi hurled a Brahm, weapon. And on that weapon being discharged the deities with Agni at their head, and the Devarsis, and the Gandharvas, and the mighty Serpents, became afflicted with fear. And on that Brahm, weapon being discharged, all the three worlds became exceedingly alarmed.

तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मण तेजसा। वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव॥
O Raghu's descendant, Vasistha by virtue of his Brahmā energy completely baffled that terrible Brahmā weapon.

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः। त्रैलोक्यमोहनं रौद्र रूपमासीत् सुदारुणम्॥
When the high-souled Vasiştha had baffled the Brahmă weapon, his form the three worlds.

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः। मरीच्य इव निष्पेतुरग्नेधूमाकुलार्चिषः॥ ।
And from the pores of his body, resembling a smoking flame, darted out scintillation's of fire.

प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः। विधूम इव कालाग्नेर्यमदण्ड इवापरः॥
And resembling another staff of Yama, the Brahmā staff raised by Vasiştha's arm flamed like to the fire at the universal dissolution.

ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्। अमोघं ते बलं ब्रह्मस्तेजो धारय तेजसा ॥
Then the ascetics in a body fell to eulogizing that best of mantra-reciting ones, Vasistha, saying, “Your might, O Brāhmaṇa, is infallible. Do you rein in the (Brahmā) energy, by your own.'

निगृहीतस्त्वाय ब्रह्मन् विश्वामित्रो महाबलः। अमोघं ते बलं श्रेष्ठ लोकाः सन्तु गतव्यथाः॥
O Brāhmaṇa, Viśvāmitra of mighty strength has been subdued by you. Infallible is your extraordinary mighty. Let the creatures now be relieved from their distress.'

एवमुक्तो महातेजाः शमं चक्रे महाबलः। विश्वामित्रो विनिकृतो विनिःश्वस्येदमब्रवीत्॥
Thus addressed, that highly energetic one of rigid austerities, became pacified.

धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्। एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे॥
And Viśvāmitra, being put down, heaving a sigh said, 'Fie upon the Ksatriya might: the strength begot of Brahma energy, is might indeed. By one Brahmā staff has all my weapons been put to the rout.

तदेतत् प्रसमीक्ष्याहं प्रसन्नेन्द्रियमानसः। तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारणम्॥
Beholding this, I with a placid mind and senses will engage in mighty austerities, which shall earn for me Brāhmaṇa-hood.