Bala Kanda: Chapter 3

श्रुत्वा वस्तु समग्रं तद्धर्मार्थसहितं हितम्। व्यक्तमन्वेषते भूयो यद् वृत्तं तस्य धीमतः॥
Having heard the entire prevalent history of the intelligent Rāma, capable of conferring religious merit and the two other cognate objects, as well as emancipation, Vālmīki again sought to get insight into it.

उपस्पृश्योदकं सम्यमुनिः स्थित्वा कृताञ्जलिः। प्राचीनाग्रेधु दर्भेषु धर्मेणान्वेषते गतिम् ॥
And, sitting himself facing the east on a cushion of kuća grass, and sipping water according to the ordinance, he addressed himself to the contemplation of the subject through Yoga.

रामलक्ष्मणसीताभी राज्ञा दशरथेन च। सभार्येण सराष्ट्रेण यत् प्राप्तं तत्र तत्त्वतः॥ हसितं भाषितं चैव गतिर्यावच्च चेष्टितम्। तत् सर्वं धर्मवीर्येण यथावत् सम्प्रपश्यति॥
And by virtue of his Yoga powers, he clearly observed before him Rāma, and Lakşmana, and Sītá, and Dasaratha together with his wives in his kingdom, laughing, and talking, and acting, and bearing themselves as in real life.

स्त्रीतृतीयेन च तथा यत् प्राप्तं चरता वने। सत्यसंधेन रामेण तत् सर्वं चान्ववैक्षत ॥
He also saw all that was endured by Rāma firm in promise, with his wife as the third accompanist roaming in the forest

ततः पश्यति धर्मात्मा तत् सर्वं योगमास्थितः। पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा॥
And like an embolic myrobalan on his palm, that righteous-souled sage by virtue of his yoga, perceived all that had happened as well as all that would happen in the past.

तत् सर्वं तत्त्वतो दृष्ट्वा धर्मेण स महामतिः। अभिरामस्य रामस्य तत् सर्वं कर्तुमुद्यतः॥
Having truly seen everything by virtue of his contemplation, that magnanimous one set about recording the charming Rāma's history.

कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरम्। समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम्॥ स यथा कथितं पूर्वं नारदेन महात्मना। रघुवंशस्य चरितं चकार भगवान् मुनिः॥
And agreeably to what had been related by the . mighty-souled Nārada, that worshipful saint composed the history of Raghu's line, conferring profit and pleasure, and impregnated with qualities fraught with them, and like to the ocean, abounding in riches, and captivating ear and mind.

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूताम्। लोकस्य प्रियतां शान्ति सौम्यतां सत्यशीलताम्॥
Rama's birth, his mighty prowess, and kindness to all, and popularity, and forbearance, and goodness, and truthfulness.

नाना चित्राः कथाश्चान्या विश्वामित्रसहायने। जानक्याश्च विवाहं च धनुषश्च विभेदनम्॥ रामरामविवादं च गुणान् दाशरथेस्तथा। तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्॥ विघातं चाभिषेकय रामस्य च विवासनम्। राज्ञः शोकं विलापं च परलोकस्य चाश्रयम् ॥ प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम्। निषादाधिपसंवादं सूतोपावर्तनं तथा॥
And the wonderful converse he had with Visvāmitra; wedding of Janaka's daughter; and breaking the bow; the hostilities of Rāma with Rāma (Paraśurāma); and the noble qualities of Dasaratha's son: and Rama's installation; and the enmity of Kaikeyī; and the obstacle in the way of the installation; and the exile of Rāma; and the kings grief, lamentations, and departure for the other regions; and the grief of the subjects, and their dismissal (by Rāma to Ayodhyā); and the tidings of the lord of Nişādas, and the charioteer's return.

गङ्गायाश्चापि संतारं भरद्वाजस्य दर्शनम्। भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्॥
And the swimming of the Gangā and Rāma sinter view with Bharadvāja; and his arrival at Citrakūta in consonance with Bharadvāja's injunction.

वास्तुकर्मनिवेशं च भरतागमनं तथा। प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥
And Rāma's building a mansion there and sojourn; and Bharata's arrival, and his propitiation of Rāma; and Rāma's offering oblations to the manes of his father.

पादुकााभिषेकं च नन्दिग्रामनिवासनम्। दण्डकारण्यगमनं विराधस्य वधं तथा॥
And the installation of the sandals; and Bharata's dwelling at Nandigrāma: and Rāma's removal to Dandaka and killing of Virādha.

दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम्। अनसूयासमाख्यां च अङ्गरागस्य चार्पणम्॥
And Rāma's interview with Sarabhanga and meeting with Sutiksna; and Sita's companionship with Anasūyā, and the latter's painting the former.

दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा। शूर्पणख्याश्च संवाद विरूपकरणं तथा॥
And Rāma's interview with Agastya, and his obtaining the bow from him; and the dialogue of Śūrpanakha and her disfigurement.

वधं खरत्रिशिरसोरुत्थानं रावणस्य च। मारीचस्य वधं चैव वैदेह्या हरणं तथा॥
And the slaughter of Khara and Trisiras; and the exertions of Rāvana; the killing of Mārīca, and the carrying away of Vaidehī.

राघवस्य विलापं च गृध्रराजनिबर्हणम्। कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्॥
Rāghava's lamentations, and the death of the king of vultures; Rāma's encounter with Kabandha, and his view of Pampā.

शबरीदर्शनं चैव फलमूलाशनं तथा। प्रलापं चैव पम्पाया हनूमद्दर्शनं तथा॥
Rāma's interview with Śabarī, and his subsistence there on fruits and roots; Rāma's lamentations at Pampā, and meeting with Hanumān.

ऋष्यमूकस्य गमनं सुग्रीवेण समागमम्। प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्॥
The former's sojourn to the Rşyamūka, and meeting with Sugrīva; Rāma's raising the confidence of Sugrīva and his friendship with the latter; and the encounter between Vāli and Sugriva.

वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्। ताराविलापं समयं वर्षरात्रनिवासनम्॥ कोपं राघवसिंहस्य बलानामुपसंग्रहम्। दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्॥
The destruction of Vâli, and the installation of Sugrīva and Tara's lamentations%3B the understanding between Rāma and Sugrīva as to the time for commencing the march. Rāma's stay at the wet night, and the ire of Rama the lion of Raghu's race; the levying of forces; and the despatch of envoys in deferent directions; and the assignment by Sugrīva of different quarters to the monkeys.

अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्। प्रायोपवेशनं चैव सम्पातेश्चापि दर्शनम् ॥
The making over of his ring by Rāma to Hanuman; Rksa's discovery of the cave. The abstemious abode of the monkeys on the shore of the ocean; Hanuman's interview with Sampāti.

पर्वतारोहणं चैव सागरस्यापि लङ्घनम्। समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम्। सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥
Hanuman's ascension of the mountain, and his bounding over the main; and his sight of the Maināka at the injunction of Ocean; the roaring of Raksasis; Hanuman's meeting with the Rākşasa Chāyāgrāha. Hanumān's destruction of Simhikāyā; and Hanuman's sight of Lankā.

रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्। आपानभूमिगमनमवरोधस्य दर्शनम् ॥ दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम्। अशोकवनिकायानं सीतायाश्चापि दर्शनम्॥
His entrance by night into Lankā; his ascertaining of conduct in times of helplessness; his journey to the Āpāna ground; and his sight of his car Puşpaka; his walk to the Asoka forest, and sight there of Şītā.

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्। राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्॥
His presentation of the ring to Sītā and converse with her; and the roaring of the Rākṣasis; and the dreaming of the dream by Trijatā.

मणिप्रदानं सीताया वृक्षभङ्ग तथैव च। राक्षसीविद्रवं चैव किंकराणां निबर्हणम् ॥
Sīta's handing a gem to Hanumān; and the breaking down of trees; and the fight of the Rakasasis, and the slaughter of the salves.

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्। प्रतिप्लवनमेवाथ मधूनां हरणं तथा॥
The wind-god's son being taken captive; and his terrible roars while burning down Lankā; and his bounding back over the ocean; and the forcible possession of honey.

राघवाश्वासनं चैव मणिनिर्यातनं तथा। संगमं च समुद्रेण नलसेतोश्च बन्धनम् ॥
Hanumān's consoling Rāghava, and handing him the gem; Rāma's interview with ocean; and Nala's constructing the bridge.

प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्। विभीषणेन संसर्गं वधोपायनिवेदनम्॥
The army's crossing of the ocean; and the nightly siege of Lankā; and Rāma, interview with Bibhishana; the communication as to the means of destruction.

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्। रावणस्य विनाशं च सीतावाप्तिमरेः पुरे॥
And the killing of Kumbhakarna and Meghanāda; and the destruction of Răvaņa, and the recovery of Sītā in the enemy's city.

विभीषणाभिषेकं च पुष्पकस्य च दर्शनम्। अयोध्यायाश्च गमनं भरद्वाजसमागमम्॥
And the coronation of Vibhīşaņa, and the sight of Puspaka; Rama's return towards Ayodhyā, and meeting with Bharadvāja.

प्रेषणं वायुपुत्रस्य भरतेन समागमम्। रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्। स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्॥
Despatch of Hanumān; and Rāma's meeting with Bharata; and the installation of Rāma; and the dismissal of all the forces.

अनागतं च यत् किंचिद् रामस्य वसुधातले। तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः॥
Rāma's pleasing his subjects and renunciation of Sītā,-alleles besides concerning Rāma on earth, that has not yet taken place-have been dealt with by the worshipful sage in the following poem. earth, that has not yet taken place-have been dealt with by the worshipful sage in the following poem.