Bala Kanda: Chapter 27

अथ तां रजनीमुष्य विश्वामित्रो महायशाः। प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम्॥
Having passed that night, the illustrious Viśvāmitra, smiling complacently, sweetly spoke to Rāghava, saying,

परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः। प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः॥
Pleased am I with you. Good betide you, O highly famous prince! With supreme pleasure, do I confer upon you all the weapons.

देवासुरगणान् वापि सगन्धर्वोरगान् भुवि। यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥
By means of which subduing such antagonists as celestials and Asuras backed on carth by Gandharvas and Uragas, you will in battle be crowned with victory.

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः। दण्डचक्रं महद् दिव्यं तव दास्यामि राघव॥ धर्मचक्रं ततो वीर कालचक्रं तथैव च। विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च॥
All those celestial weapons, good betide you, I will confer upon you. And I will confer upon you, O Rāghava, the celestial and mighty Dandacakra,* and Dharmacakra, and also Kalacakra. And, ) foremost of men, I will confer upon you the fierce Vişnucakra, and Indracakra. *Cakra means discus. These enumerations specify different kinds of the discus.

वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा। अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव॥ ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम्। गदे द्वे चैव काकुत्स्थ मोदकीशिखरी शुभे॥ प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज । धर्मपाशमहं राम कालपाशं तथैव च ॥ वारुणं पाशमस्त्रं च ददाम्यहमनुत्तमम्।
The Vajra, and Siva's Sūlavara, and the weapon Brahmasiras, and Aisika, O mightyarmed descendant of Raghu! And, O tiger among men, I will, O king's,son, bestow upon you the matchless Brahma weapon, and, O Kākutstha, the two excellent maces, the flaming Modaki and Sikhari. And, O Rāma, I will confer upon you Dharmapasa,* and Kalapāsa, and the excellent Varuņapāśa. * Pasa means noose

अशनी द्वे प्रयच्छामि शुष्कार्दै रघुनन्दन॥ ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा। आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥ वायव्यं प्रथमं नाम ददामि तव चानघ।
O descendant of Raghu, I will bestow upon you the two Asanis, Suska and Ardra, and the Pināka weapon, and the Nārāyaṇa, and the Āgneya weapon called Sikhara, and the Vāyavya, called Prathama.

अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च॥ शक्तिद्वयं च काकुत्स्थ ददामि तव राघव।
O sinless one! And, O Rāghava, I will confer are upon you the weapon called Hayasiras, and the Krauñca weapon, and, O Kākutstha, a couple of darts.

कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम्॥ वधार्थं रक्षसा यानि ददाम्येतानि सर्वशः।
And I will confer upon you Kankala, and the dreadful Musala, and Kapāla, and Kinkiņi-all those that intended for slaughtering Rākşasas.

वैद्याधरं महास्त्रं च नन्दनं नाम नामतः॥ असिरत्नं महाबाहो ददामि नृपरात्मज। गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः॥ प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव।
And, O mighty-armed one, O son of the best of men, I will confer upon you the mighty weapon Vidyadhara, and that excellent scimitar named Nandana, and the favourite Gandharva weapon, Mohana, and Prasvapana, Pasamana, and Saumya,

वर्षणं शोषणं चैव संतापनविलापने॥ मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा। गान्धर्वमस्त्रं दयितं मानवं नाम नामतः॥ पैशाचमस्त्रं दयितं मोहनं नाम नामतः। प्रतीच्छ नरशार्दूल राजपुत्र महायशः॥
O Rāghava! And, O tiger among men, do you accept Varsana, and Sosana, and Santapana, and Vilāpana, and Mādana hard to repress, beloved of Kandarpa, and that favourite Gandharva weapon, Mānava, and the favourite Piśāca weapon, O highly famous prince.

तामसं नरशार्दूल सौमनं च महाबलम्। संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥ सत्यमस्त्रं महाबाहो तथा मायामयं परम्। सौरं तेज:प्रभं नाम परतेजोऽपकर्षणम्॥ सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम्। दारुणं च भगस्यापि शीलेषुमथ मानवम्॥
You, O mighty-armed Rāma, speedily accept the Tamasa, O tiger among men, and the exceedingly powerful Saumana, and the irrepressible Saſvarta and Mausala, O son of the king, and the Satya weapon, and the supreme Māyāmaya, and the Saura. Tejaprabha, capable of depriving foes of energy, and the Soma, and the ſisira, and the Tvāştra, and the terrible Daruna belonging to Bhaga, and Silesu, and Manava.

एतान् राम महाबाहो कामरूपान् महाबलान्। गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥
O long-armed king's son, Rama! receive instantly all powerful, highly exalted forms that can be modified at will.

स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा । ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम्॥
Then with his face turned towards the east, that foremost of ascetics having purified himself, gladly conferred the mantras upon Rāma.

सर्वसंग्रहणं येषां दैवतैरति दुर्लभम्। तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत्॥
And the Vipra also bestowed upon Rāghava those weapons, of which even the celestials are incapable of holding all.

जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः। उपतस्थुमहार्हाणि सर्वाण्यस्त्राणि राघवम्॥ ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा। इमे च परमोदार किंकरास्तव राघव ॥ यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै।
As that intelligent ascetic, Viśvāmitra, recited mantras, all those invaluable weapons appeared before that descendant of Raghu. And with clasped hands, they well-pleased, addressed Rama,-These, O highly generous one, are your servants, O Rāghava. And whatever you wish, good betide you, shall by all means be accomplished by us.

ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः॥ प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना। मानसा मे भविष्यध्वमिति तान्यभ्यचोदयत्॥
Thus addressed by those highly powerful weapons, Kākutstha Rama, with a delighted soul, accepting them, touched them with his hand, and said, Do you appear before me as I remember you!

ततः प्रीतमना रामो विश्वामित्रं महामुनिम्। अभिवाद्य महातेजा गमनायोपचक्रमे ॥
Then the exceedingly energetic Rāma, well pleased, paying reverence to the mighty ascetic, Viśvāmitra, prepared to set out. pleased, paying reverence to the mighty ascetic, Viśvāmitra, prepared to set out.