SHALYA PARVA: Chapter 8

The arrangement of Kuru troops under Shalya and the preparation of both parties for a first battle

संजय उवाच व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा। अब्रवीत् तावकान् सर्वान् संनह्यन्तां महारथाः॥
Sanjaya said After the termination of the night king Duryodhana addressed all your soldiers, saying-Arm, you mighty car-warriors!

राज्ञश्च मतमाज्ञाय समनात सा चमूः। अयोजयन् रथांस्तूर्णं पर्यधावंस्तथा परे॥
Hearing the orders of the king, the warriors began to put on their armours. Some began to yoke horses to their card quickly, others ran about hither and thither.

अकल्प्यन्त च मातङ्गा समनह्यन्त पत्तयः। रथानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः॥
The elephants were also got ready. The infantry began to arm themselves. Thousands of attendants began to spread carpets on the cars.

वादित्राणां च निनदः प्रादुरासीद् विशाम्पते। आयोधनार्थं योधानां बलानां चाप्युदीर्यताम्॥
The sound of musical instruments, O king, arose there, for exciting the war-like spirit of the soldiers.

ततो बलानि सर्वाणि हतशिष्टानि भारत। प्रस्थितानि व्यदृश्यन्त मृत्युं कृत्वा निवर्तनम्॥
Then all the troops, stationed in their proper posts, were seen, O Bharata, to stand, clad in mail and determined to die.

शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः। प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः॥
Having made the king of the Madras their leader, the great car-warriors, of the Kauravas, made detachments of their soldiers.

तत: सर्वे समागम्य पुत्रेण तव सैनिकाः। कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः॥ अन्ये च पार्थिवाः शेषाः समयं चक्रुरादृताः। न न एकेन योद्धव्यं कथञ्चिदपि पाण्डवैः॥
Then all warriors, with Kripa and Kritavarman and Drona's son and Shalya, Subala's son and the other kings that were yet। alive, met your son and settled, that none of them would individually fight with the Pandavas.

यो ह्येकः पाण्डवैर्युध्येद् यो वा युध्यन्तमुत्सृजेत्। स पञ्चभिर्भवेद् युक्तः पातकैचोपपातकैः॥ (अद्याचार्यसुतो द्रौणिर्नैको युध्येत शत्रुभिः।) अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च ह।
And they said-"He who will fight alone with the Pandavas or he that will leave a comrade engaged in fight, will be visited by the five grave and all the minor sins.”—–And they said-"Do not fight Ashvatthama alone, son of Drona. All of us, unitedly will fight with the enemy.

एवं ते समयं कृत्वा सर्वे तत्र महारथाः॥ मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन् परान्।
Having made this contact those great carworriers placed the king of the Madras at their head and speedily ran against their foes.

तथैव पाण्डवा राजन् व्यूह्य सैन्यं महारणे॥ अभ्ययुः कौरवान् राजन् योत्स्यमानाः समन्ततः।
Similarly, all the Pandavas, having arranged their soldiers in that great battle, proceeded against the Kauravas, O king, fighting with them.

तद् बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम्॥ समुद्धतार्णवाकारमुद्भूतरथकुञ्जरम्।
Soon, O chief of the Bharatas, that army, whose noise resembled that of the agitated ocean and which seemed wondrous for its cars and elephants, shone like the deep with heaving billows.

धृतराष्ट्र उवाच द्रोणस्य चैव भीष्मस्य राधेयस्य च में श्रुतम्॥ पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे।
Dhritarashtra said I have heard the fall of Drona, of Bhishma and the son of Radha. Tell me now of the fall of Shalya and of my son.

कथं रणे हतः शल्यो धर्मराजेन संजय॥ भीमेन च महाबाहुः पुत्रो दुर्योधनो मम।
How, O Sanjaya, was Shalya killed by the . righteous king Yudhishthira? And how was my son Duryodhana slain by the powerful Bhimasena?

संजय उवाच क्षयं मनुष्यदेहानां तथा नागाश्वसंक्षयम्॥ शृणु राजन् स्थिरो भूत्वा संग्रामं शंसतो मम।
Sanjaya said Hear, O king, patiently of the destruction of human beings, elephants and horses as I describe the battle.

आशा बलवती राजन् पुत्राणां तेऽभवत्तदा॥ हते द्रोणे च भीष्मे च सूतपुत्रे च पातिते। शल्यः पार्थान् रणे सर्वान् निहनिष्यति मारिष॥
O king, your sons became very sanguine that, after Drona and Bhishma and the Suta's son had been killed, Shalya would kill all the sons of Pritha in battle.

तामाशां हृदये कृत्वा समाश्वस्य च भारत। मद्रराजं च समरे समाश्रित्य महारथम्॥ नाथवन्तं तदाऽऽत्मानममन्यन्त सुतास्तव।
Cherishing that hope in his heart and being comforted, O Bharata, your son Duryodhana, relying in battle upon that great car-carrier, the ruler of the Madras, thought himself as having a protector.

यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे॥ तदा तु तावकान् राजन्नाविवेश महद् भयम्।
When after Karna's fall the Pandavas roared a great fear, O king, possessed the hearts of your sons.

तान् समाश्वास्य योधास्तु मद्रराजः प्रतापवान्॥ व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत्। प्रत्युद्ययौ रणे पार्थान् मद्रराजः प्रतापवान्॥ विधुन्वन् कार्मुकं चित्रं भारघ्नं वेगवत्तरम्।
Assuring him the valiant king of the Madras, having formed, O king, a grand array, proceeded against the Parthas in battle. And the brave king of the Madras possessed, shaking his beautiful and strong bow capable of shooting arrows with great force.

रथप्रवरमास्थाय सैन्धवाश्वं महारथः॥ तस्य सूतो महाराज रथस्थोऽशोभयद् रथम्।
And that mighty car-warrior drove an excellent car having horses of the Sindhu breed yoked to it. Riding upon his car, his driver made the car resplendent.

स तेन संवृतो वीरो रथेनामित्रकर्षणः॥ तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्।
Protected by that car, that hero, that brave destroyer of foes, stood, O king dissipating the fears of your sons.

प्रयाणे मद्रराजोऽभून्मुखः व्यूहस्य दंशितः॥ मद्रकैः सिहतौ वीरैः कर्णपुत्रैश्च दुर्जयैः।
The king of the Madras, clad in mail, proceeded at the head of the army accompanied by the brave Madrakas and the invincible sons of Karna.

सव्येऽभूत् कृतवर्मा च त्रिगर्तेः परिवारितः॥ गौतमो दक्षिणे पार्श्व शकैश्च यवनैः सह।
On the left stood Kritavarman, surrounded by the Trigartas. On the right was (Kripa) with the Sakas and the Yavanas.

अश्वत्थामा पृष्ठतोऽभूत् काम्बोजैः परिवारितः॥ दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुङ्गवैः।
In the rear was Ashvathaman surrounded by the Kambojas. In the centre was Duryodhana, protected by the best of Kuru warriors.

हयानीकेन महता सौबलश्चापि संवृतः॥ प्रययौ सर्वसैन्येन कैतव्यश्च महारथः।
Surrounded by a large army of cavalry and other troops, Subala's son, Sakuni, as also the great car-warrior, Uluka, proceeded with others.

पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिन्दमाः॥ विधा भूता महाराज तव सैन्यमुपाद्रवन्।
The great bowmen amongst the Pandavas, those chastisers of foes, dividing themselves, O king, into three divisions, rushed against your troops.

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः॥ शल्यस्य वाहिनी हन्तुमभिदुद्रुवुराहवे।
Dhrishtadyumna and Shikhandin and the great car-warrior Satyaki proceeded quickly against the army of Shalya.

ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः॥ शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभः।
Then king Yudhishthira, accompanied by his soldiers, rushed against Shalya alone, with a view to kill him, O best of Bharata's race.

हादिक्यं च महेष्वाससमर्जुनः शत्रुसैन्यहा॥ संशप्तकगणांश्चैव वेगितोऽभिविदुद्रुवे।
Arjuna, the slayer of foes, rushed against that great bowman, Kritavarman and the Samsaptakas.

गौतमं भीमसेनो वै सोमकाश्च महारथाः॥ अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान् युधि।
Bhimasena and the great car-warriors among the Somakas rushed, O monarch, against Kripa, desirous of killing their enemies in battle.

माद्रीपुत्रौ तु शकुनिमुलूकं च महारथम्॥ ससैन्यौ सहसैन्यौ तावुपतस्थतुराहवे।
The two sons of Madri, accompanied by their soldiers, proceeded against Sakuni and the great car-warrior Uluka at the head of their forces.

तथैवायुतशो योधास्तावकाः पाण्डवान् रणे॥ अभ्यवर्तन्त संक्रुद्धा विविधायुधपाणयः।
Similarly, thousands of warriors, of your army, armed with various weapons and filled with anger, proceeded against the Pandavas in that battle.

धृतराष्ट्र उवाच हते भीष्म महेष्वासे द्रोणे कर्णे महारथे॥ कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे। सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय॥ मामकानां परेषां च किं शिष्टमभवद् बलम्।
Dhritarashtra said After the fall of the great bowmen Bhishma and Drona and the great car-warrior Karna and after both the Kurus and the Pandavas had been lessened in numbers and when the powerful Parthas became once more angry in battle, what, O Sanjaya, was the strength of each of the armies.

संजय उवाच यथा वयं परे राजन् युद्धाय समुपस्थिताः॥ यावघासीद् बलं शिष्टं संग्रामे तन्निबोध मे।
Sanjaya said Hear, O king, how we and the enemy both stood for battle on that occasion and what was then the relative strength of the two armies.

एकादश सहस्राणि रथानां भरतर्षभ॥ दश दन्तिसहस्राणि सप्त चैव शतानि च। पूर्णे शतसहस्रे द्वे हयानां तत्र भारत॥ पत्तिकोट्यस्तथा तिस्रो बलमेतत्तवाभवत्।
Eleven thousand cars, O best of Bharata's race, ten thousand and seven hundred elephants and two hundred horse and three millions of foot, formed our army.

रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः॥ दश चाश्वसहस्राणि पत्तिकोटी च भारत। एतद् बलं पाण्डवानामभवच्छेषमाहवे॥ एत एव समाजग्मुर्युद्धाय भरतर्षभ।
Six thousand cars, six thousand elephants, ten thousand horse and one million of foot, O Bharata, war the remnant of the Pandava force in that battle. These, O best of Bharata's race, met each other for battle.

एवं विभज्य राजेन्द्र मद्रराजठशे स्थिताः॥ पाण्डवान् प्रत्युदीयुस्ते जयगृद्धाः प्रमन्यवः।
Having divided our armies in this way, O) king, we, worked up with wrath and filled with the desire of victory, rushed against the Pandavas, under the command of the king of the Madras.

तथैव पाण्डवाः शूराः समरे जितकाशिनः॥ उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो।
Similarly, the brave Pandavas, those foremost of men, desirous of killing their enemies, encountered one another early in the morning, O king.

ततः प्रवर्तते युद्धं घोररूपं भयानकम्। तावकानां परेषां च निघ्नतामितरेतरम्॥
Then took place a dreadful encounter between your soldiers and the enemy, the warriors being all engaged in striking and slaughtering one another.