JAMBUKHANDA VINIRMANA PARVA: Chapter 9

Description of Bharata

धृतराष्ट्र उवाच यदिदं भारतं वर्षं यत्रेदं मूर्च्छितं बलम्। यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम॥ यत्र गृद्धाः पाण्डुपुत्रा यत्र मे सज्जते मनः। एतन्मे तत्त्वमाचक्ष्व त्वं हि मे बुद्धिमान् मतः॥
Dhritarashtra said Tell me about the Varsha called Bharata in which these foolish men have assembled (to fight), for which my son Duryodhana has become so very covetous, which the Pandavas also are desirous of obtaining and in which even my mind sinks. Tell me all this, for you are, in my opinion endued with great intelligence.

संजय उवाच न तत्र पाण्डवा गृद्धाः शृणु राजन् वचो मम। गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः॥
Sanjaya said O king, hear my words. The Pandavas are not covetous about this country. It is Duryodhana who is covetous. It is the son of Subala, Shakuni.

अपरे क्षत्रियाश्चैव नानाजनपदेश्वराः। गृद्धा भारते वर्षे न मृष्यन्ति परस्परम्॥
And also many other Kshatriyas who are rulers of countries and who being covetous of this country cannot tolerate one another,

ये अत्र ते कीर्तयिष्यामि वर्ष भारत भारतम्। प्रियमिन्द्रस्य देवस्य मनोवैवस्वतस्य च॥ पृथोस्तु राजन् वैन्यस्य तथेक्ष्वाकोर्महात्मनः। ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च॥ तथैव मुचुकुन्दस्य शिबैरौशीनरस्य च। ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा॥ कुशिकस्य त दुर्धर्ष गाधेश्चैव महात्मनः। सोमकस्य त दुर्धर्ष दिलीपस्य तथैव च॥ अन्येषां च महाराज क्षत्रियाणां बलीयसाम्। सर्वेषामेव राजेन्द्र प्रियं भारत भारतम्॥
O descendant of Bharata, I shall now speak to you about the country named after Bharata, It is the beloved land of Indra. O king, this land called after Bharata, is also the beloved land of Manu, the son of Vivasvat, of Pritha, of Vainya, of the illustrious Ikshvaku, of Yayati, of Ambarisha, of Mandhata, of Nahusha, of Muchukunda, of Shibi, the son of Ushinaras of Rishabha, of Ila, of king Nriga, of Kushika, of the illustrious Gadhi, of Somaka, and of Dilipa and of many other kings. O chastiser of foes, I shall now describe to you the country as I have heard of it.

तत् ते वर्षं प्रवक्ष्यामि यथायथमरिन्दम। शृणु मे गदतो राजन् यन्मां त्वं परिपृच्छसि॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि। विध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः॥ तेषां सहस्रशो राजन् पर्वतास्ते समीपतः। अविज्ञाताः सारवन्तो विपुलाचित्रसानवः॥
O king, hear as I speak of what you have asked me. Mahendra, Malaya, Sahya, Shuktimat, Gandhamadana, Vindhya, and Paripatra, these are the seven main mountains forming the boundaries (of Bharata Varsha). Besides these there are 0 king, thousands of other mountains which are hard and huge and which contain many excellent valleys. Besides these (large ones) there are many smaller mountains inhabited by the barbarians.

अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः। आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो॥ नदी पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम्। गोदावरी नर्मदां च बाहुदां च महानदीम्॥ शतदूं चन्द्रभागां च यमुनां च महानदीम्। दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम्॥ नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम्। इरावती वितस्तां च पयोष्णीं देविकामपि॥ वेदस्मृतां वेदवती त्रिदिवामिक्षुलां कृमिम्। करीषिणी चित्रवाहां चित्रसेनां च निम्नगाम्॥ गोमती धूतपापां च वन्दनां च महानदीम्। कौशिकीं त्रिदिवां कृत्या निचितां लोहितारणीम्॥ रहस्यां शतकुम्भां च सरयूं च तथैव च। चर्मण्वतीं वेत्रवती हस्तिसोमां दिशं तथा॥ शरावती पयोष्णीं च वेणां भीमरथीमपि। कावेरी चुलुकां चापि वाणीं शतबलामपि॥ नीवारामहितां चापि सुप्रयोगां जनाधिप। पवित्रां कुण्डली सिन्धुं राजनीं पुरमालिनीम्॥ पूर्वाभिरामां वीरां च भीमामोघवती तथा। पाशाशिनी पापहरां महेन्द्रां पाटलावतीम्॥ करीषिणीमसिक्नी च कुशचीरां महानदीम्। मकरी प्रवरां मेनां हेमां घृतवतीं तथा॥ पुरावतीमनुष्णां च शैब्यां कापी च भारत। सदानीरामधृष्या च कुशधारां महानदीम्॥ सदाकान्तां शिवां चैव तथा वीरमतीमपि। वस्त्रां सुवस्त्रां गौरी च कम्पनां सहिरण्वतीम्॥ वरां वीरकरां चापि पञ्चमी च महानदीम्। रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम्॥ उपेन्द्रा बहुलां चैव कुवीरामम्बुवाहिनीम्। विनदी पिञ्जलां वेणा तुङ्गवेणां महानदीम्॥ विदिशां कृष्णवेणां च ताम्रां च कपिलामपि। खलु सुवामां वेदाश्वां हरिश्रावां महापगाम्॥
O descendant of Kuru, O lord, the Aryans and the Mlechchhas and many other races drink the waters of the following rivers. The magnificent Ganga, Sindhu, Sarasvati, Godavari, Narmada, the large river called Bahuda, Shatadru, Chandrabhaga, the large river called Yamuna, Drishadvati, Vipasha, Vipapa, Sthulabaluka, Vetravati, Krishnavena, Iravati. Vitasta, Payoshini, Devika, Vedasmrita, Vedavati, Tridiva, Ikshuala, Karishini, Chitravaha, Chitrasena, Gomati, Dhutapapa, Gandaki, Kaushaki, Tridiva, Kritya, Nichita, Lohitarani, Rahasya, Shatakumbha, Sarayu, Charamnvati, Vetravati, Hastisoma, Dika, Sharavati, Payoshini, Vena, Bhimarathi, Kaveri, Chuluka, Vani, Shatabala, Nivara, Ahita, Suprayoga, Pavitra, Kundali, Sindhu, Rajani, Puramalini, Purvabhirama, Vira, Bhima, Oghavati, Pashashini, Papahara, Mahendra, Patalavati, Karishini, Asikni, Kushachira, Makari, Pravara, Mena, Hema, Ghritavati, Puravati, Anushna, Shaivya, Kapi, Sadanira, Adhrishya, The mystery river Kushadhara, Sadakanta, Shiva, Viramati, Vastra, Suvastra, Gouri, Kampana, Hiranvati, Vara, Virakara, Great river Panchami, Rathachitra, Jyotiratha, Vishvamitra, Kapinjala, Upendra, Bahula, Kuvira, Ambuvahini, Vinadi, Pinjala, Vena, the great river Tungavena, Vidisha, Krishnavena, Tamara, Kapila, Khalu, Suvama, Vedashrva, the great river Harishrava.

शीघ्रां च पिच्छिलां चैव भारद्वाजी च निम्नगाम्। कौशिकी निम्नगां शोणां बाहुदामथ चन्द्रमाम्॥ दुर्गा चित्रशिलां चैव ब्रह्मवेध्यां बृहद्वतीम्। यवक्षामथ रोहीं च तथा जाम्बूनदीमपि।॥ सुनसां तमसां दासी वसामन्यां वराणसीम्। नीलां घृतवतीं चैव पर्णाशां च महानदीम्॥
Shighra, Pichhala, Bharadvaji, Kaushika, Sona and Chandrama, Durga, Chintrashila, Brahmavaidhya, Brihadvati, Yavaksha, Rohi, Jambunadi, Sunasa, Tamasa, Dasi, Vasa, Varuna and Asi, Nila, Ghritavati, The great river Parnasha, Tamasi, Vrishabha, Brahmamedhya, Brihadhani.

मानवीं वृषभां चैव ब्रह्ममेध्यां बृहनीम्। एताश्चान्याश्च बहुधा महानद्यो जनाधिप॥ सदा निरामयां कृष्णां मन्दगां मदवाहिनीम्। ब्राह्मणी च महागौरी दुर्गामपि च भारत॥ चित्रोपलां चित्ररथां मञ्जुलां वाहिनी तथा। मन्दाकिनी वैतरणी कोषां चापि महानदीम्॥ शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम्। लोहित्यां करतोयां च तथैव वृषकाह्वयाम्॥ कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम्। मन्दाकिनीं सुषुण्यां च सर्वां गङ्गां च भारत॥
O king, these the many other large rivers such as Sadaniramaya, Krishna, Mandaga, Mandavahini, Brahmini, Mahagouri, Durga, Chitrotpla, Chitraratha, Manjula, Vahini, Mandakani, Vaitarani, Kosha Mahanadi, Shuktimati, Ananga, Pushpavini, Utpalavati, Lohitya, Karatoya, Vrishaka, Kumari, Rishikulya, Marisha, Sarasvati, and Mandakini, Supunya, Sarva and Ganga,

विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः। तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः॥ इत्येताः सरितो राजन् समाख्याता यथास्मृति।
O descendant of Bharata, all these are the mother of the universe and the produce great merit. Besides these rivers, there are hundreds and thousand of rivers that have no names. O king, I have mentioned to you all the rivers that I remember.

अत उर्ध्वं जनपदान् निबोध गदतो मम॥ तत्रेमे कुरुपाञ्चाला: शाल्वा माद्रेयजाङ्गलाः। शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च॥ मत्स्याः कुशल्या: सौशल्या:कुन्तयः कान्तिकोसलाः। चेदिमत्स्यकरूषाश्च भोजाः सिन्धुपुलिन्दकाः॥ उत्तमाश्वदशार्णाश्च मेकलाश्चोत्कलैः सह। पञ्चाला: कोसलाश्चैव नैकपृष्ठा धुरंधराः॥ गोधा मद्रकलिङ्गाश्च काशयोऽपरकाशयः। जठराः कुक्कुराश्चैव सदशार्णाश्च भारत॥ कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः। गोमन्ता मण्डकाः सण्डा विदर्भा रूपवाहिकाः॥ अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः। अधिराज्यकुशाद्याश्च मल्लराष्ट्रं च केवलम्॥ वारवास्यायवाहाश्चचक्राश्चक्रातयः शकाः। विदेहा मगधाः स्वक्षा मलजा विजयास्तथा॥ अङ्गा वङ्गा कलिङ्गाश्च यकृल्लोमान एव च। मल्ला: सुदेष्णाः प्रह्लादामाहिकाः शशिकास्तथा।।४६। बाह्निका वाटधानाश्च आभीराः कालतोयकाः। अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः॥ अटवीशिखराश्चैव मेरुभूताश्च मारिष। उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा॥ कुन्दापरान्ता माहेयाः कक्षा सामुद्रनिष्कुटाः। अन्ध्राश्च बहवो राजन्नन्तगिर्यास्तथैव च॥ बहिगिर्याङ्गमलजा मगधा मानवर्जकाः। समन्तराः प्रावृषेया भार्गवाश्च जनाधिप॥ पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा। शका निषादा निषधास्तथैवानर्तनैर्ऋताः॥ दुर्गाला: प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा। तीरग्रहाः शूरसेना ईजिकाः कन्यकागुणाः॥ तिलभारा मसीराश्च मधुमन्तः सुकन्दकाः। काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकान्तथा॥ अभीसारा उलूताश्च शैवला बालिकास्तथा। दार्वी च वानवा दर्वा वातजामर थोरगाः॥ बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः। वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा॥ वनायवो दशापार्श्वरोमाणः कुशबिन्दवः। कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः॥ किराता बर्वराः सिद्धा वैदेहास्ताम्रलिप्तकाः। ओण्ड्राम्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष॥ अथापरे जनपदा दक्षिणा भरतर्षभ। द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः॥ कर्णाटका महिषका विकल्पा मूषकास्तथा। शिल्लिकाः कुन्तलाश्चैव सौहृदा नभकाननाः॥ कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः। समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः॥ ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः शाल्वसेनयः। व्यूका: कोकबकाः प्रोष्ठाः समवेगवशास्तथा॥ तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह। मालवा बल्लवाश्चैव तथैवापरबल्लवाः॥ कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा। मूषकाः स्तनबालाश्च सनीपा घटसुंजयाः॥ अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा। ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः॥ उत्तराश्चापरम्लेच्छा: क्रूरा भरतसत्तम। यवनाचीनकाम्बोजा दारुणा म्लेच्छजातयः॥ सकृद्ग्रहा: कुलत्थाश्च हूणाः पारसिकैः सह। तथैव रमणाश्चीनास्तथैव दशमालिकाः॥
Hear now the names of various countries. They are the Kuru-Pancliala, the Shalvas, the Madreyas, the Jangalas, the Shurasena, the Kalingas, the Vedas, the Malas, the Matsya's, the Kushalyas, the Saushalyas, the Kuntalas, the Kanti, Kosalas, the Chedis, the Kurushas, the Bhojas, the Sindhus, the Pulindas, the Uttamashrava, the Dasharanas, the Mekalas, the Utkalas, the Panchalas, the Kausijas, the Naikaprishthas, the Dhurandharas, the Godhas, the Madrakalingas, the Kashis, the further Kashis, the Jatharas, the Kukuras, the Dasharanas, the Kuntis, the Avantis, the further Kuntis, the Gomantas, the Mandakas, the Sandas, the Vidarabhas, the Rupavahikas, the Ashmakas, the Pandurashtras, the Goparashtras, the Karitis, the Adhirajyas, the Kushadhyas, the Mallarashtras, the Keralas, the Varavasyas, the Aayavahas, the Chakara, the Chakarati, the Shakas, the Videhas, the Magadhas, the Svakshas, the Malajas, the Vijayas, the Angas, the Vangas, the Kalingas, the Yakrillomas, the Mallas, the Sudeshna, the Pralhadas, the Mahikas, the Shashikas, the Balhikas, the Vatadhanas, the Abhiras, the Kalatoyakas, the Aparantas, the Parantas, the Panchalas, the Charamamandalas, thc Atavishikharas, the Merubhutas, the Upavrittas, the Anupavrittas, the Svarashtras, the Kaikeyas, the Kundaparantas, the Maheyas, the Kakshas, the Samudranishkutas, the Andhras many other hills tribes, the Angamalajas, the Manavarjakas, the Mahyuttas, the Pravrisheyas, the Bahargavas, the Pundras, the Bhargas, the Kiratas, the Sudrishtas, the Yamunas, the Shakas, the Nishadas, the Nishadhas, the Anartas, the Nairetas, the Durgalas, the Pratimatsyas, the Kuntalas, the Kosalas, the Tiragrahas, the Ijikas, the Kanyakagunas, the Tilabharas, the Masiras, the Madhumattas, the Sukandkas, the Kashmiras, the Sindhu-son viras, the Gandharvas, the Darshakas Abhisaras, the Ulutas, the Shaivalas, the Balhikas, the Darvis, the Vanava, Darvas, the Vatajas, the Amarathas, and the Uragas, the Bahuvadhyas, the Kauravyas, the Sudamanas, the Sumallikas, the Vadharas, the Karishakas, the Kulindas, the Upatyakas, the Vanayuas, the Dash, the Romanas, the Kushabindus, the Kachhas, the Gopalakakshas, the Kuruvarnakas, the Kiratas, the Barbaras, the Siddhas, the Vaidehas, the Tarinaliptakas, the Audras, the Paundras, the Saisiridharas, and the Parvatyas. O best of the Bharata race there are other kingdoms such as the Dravidas, the Keralas, the Prachyas, the Bhushikas, the Vanavasikas, the Karantakas, the Mahishakas, the Vikalpas, the Mushakas, the Jhillikas, the Kuntals, the Sauhridas, the Nabhakananas, the Kaukuttakas, the Cholas, the Malavas, the Samangas, the Kanakas, the Kukkuras, the Angaramurishas, the Marishas, the Dhvajinis, the Utsavas-Sanketas, the Trigartas, the Shalvasenis, the Vyukas, the Kokabakas, the Proshtas, the Samavegavashas, the Vindhyachulikas, the Pulindas, the Valkalas, the Malavas, the Ballavas, the further Ballavas, the Kulindas, the Kaladas, the Kundalas, the Karatas, the Mushakas, the Stanabalas, the Srinjayas the Rishikas, the Vidarbhas, the Kakas, the Tanganas, the further Tanganas. The Mlecchas, the Kurus, the Yavanas, the Chinas, the Kambojas, the Darunas, the Sakridgrahas, the Kulatha, the Hunas, the Parasikas, the Ramanas, and the Dashamalikas.

क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च। शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह॥ खाशीराश्चान्तचाराश्च पल्हवा गिरिगह्वराः। आत्रेयाः सभरद्वाजास्तथैव स्तनपोषिकाः॥ प्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः। तोमरा हन्यमानाश्च तथैव करभञ्जकाः॥ एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च।
Besides this country is the abode of many Kshatriyas, Vaishyas and Shudra. There are the Shudraviras, the Daradas, the Kashmiras, the Paitis, the Khashiras, the Atreyas, the Bharadvaja, the Stanopi Shikas, the Poshakas, the Kalingas, and many other Kiratas, the Tomaras, the Hansamargas, and Karamanjakas. These and other kingdoms are in the east and in the north.

उद्देशमात्रेण मया देशाः संकीर्तिता विभो॥ यथागुणबलं चापि त्रिवर्गस्य महाफलम्। दुह्येत धेनुः कामधुग् भूमिः सम्यगनुष्ठिताः॥ तस्यां गृद्ध्यन्ति राजानः शूरा धर्मार्थकोविदाः।
O lord, I have briefly mentioned them. If the resources of the earth are properly developed, she is then like an all-yielding cow, from which the threefold objects of Dharma, Artha and Kama might be linked. Brave kings learned in Dharma and Artha have become covetous of earth.

ते त्यजन्त्याहवे प्राणान् वसुगृद्धास्तरस्विनः॥ देवमानुषकायानां कामं भूमिः परायणम्।
From the thirst of wealth, they would even abandon their lives in battle. Earth is the stay of creatures endued with celestial bodies as well as human bodies.

अन्योन्यस्यावलुम्पन्ति सारमेया यथाऽमिषम्॥ राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम्।
O foremost of the Bharata race, with the desire of enjoying earth they have become like dogs that snatch meat from one another.

न चापि तृप्ति: कामानां विद्यतेऽद्यापि कस्यचित्।।७४। तस्मात् परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः। साम्ना भेदेन दानेन दण्डेनैव च भारत॥ पिता भ्राता च पुत्राश्च खं द्योश्च नरपुङ्गव। भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना॥
O descendant of Bharata, their ambition is unlimited; it is for this the Kurus and the Pandavas are trying, to get possession of the earth by negotiations, by disunion, by gift and by battle. O foremost of men, if earth be properly treated, she becomes the father, the mother, the children, the sky and the heaven of all creatures.