BHISHMAVADHA PARVA: Chapter 56

Garuda and half-moon Vyuha making

संजय उवाच प्रभातायां च शर्वर्या भीष्मः शान्तनवस्तदा। अनीकान्यनुसंयाने व्यादिदेशाथ भारत॥
Sanjaya said When night passed away and morning dawned, the son of Shantanu Bhishma, therefore grand-sire of the Kurus gave the order for the Kuru army to be ready for fight.

गारुडं च महाव्यूह चक्रे शान्तनवस्तदा। पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः॥
The chastiser of foes, the son of Shantanu, with the desire to win victory for your son then formed that great Vyuha called Garuda.

गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव। चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः॥
On the back of that Garuda (the king of the bird) your father Devavrata himself stood. Its two eyes were made by the son of Bharadvaja (Drona) and the Satvata Kritvarma.

अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ। त्रैगर्तेरथ कैकेयैर्वाटधानैश्च संयुगे॥
Those two illustrious heroes, Ashvathama and Kripa, backed by the Trigartas, the Matsyas, the Kaikeyas and the Vatadhanas stood at its head.

भूरिश्वराः शलः शल्यो भगदत्तश्च मारिष। मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये॥ जयद्रथेन सहिता ग्रीवायां संनिवेशिताः। पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः॥
O sire, Bhurishravas, Shala, Shala, Shalya Bhagadatta, the Madra, the Sindhusauviras, the Panchanadas with Jayadratha stood at its neck. At its back stood king Duryodhana with all his followers.

विन्दानुविन्दावावन्त्यौ काम्बोजाश्च शकैः सह। पुच्छमासन् महाराज शूरसेनाश्च सर्वशः॥
O great king, Vinda and Anuvinda of Avanti, the Kambojas with the Shakas and also the Shurasenas formed its tail.

मागधाश्च कलिङ्गाश्च दासेरकगणैः सह। दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः॥
The Magadhas the Kalingas with all the Daserakas clad in armour, formed the right wing of that Vyuha.

कारुषाश्च विकुञ्जाश्च मुण्डाः कुण्डीवृषास्तथा। बृहद्बलेन सहिता वाम पार्श्वमवस्थिताः॥
The Karushas, the Vikunjas, the Mundas, the Kundivrishas, with Brihadbala formed its left wing.

व्यूढं दृष्ट्वा तु तत् सैन्यं सव्यसाची परंतपः। धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे॥ अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम्।
That chastiser of foes, Savyasachi (Arjuna) seeing the enemy's troops formed into a Vyuha, with the assistance of Dhrishtadyumna formed his troops into a counter Vyuha. In oppositior of your Vyuha, that son of Pandu formed a Vyuha after the shape of the halfmoon.

दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत॥ नानाशस्त्रौघसम्पन्नै नादेश्यैर्नृपैर्वृतः।
On its right side stood stood Bhimasena surrounded by kings of various countries all abundantly provided with arrows.

तदन्वेव विराटश्च द्रुपदश्च महारथः॥ तदनन्तरमेवासीन्नीलो नीलायुधैः सह।
Next to him stood those two great carwarriors Virata and Drupada; next to them was Nila armed with poisonous weapons.

नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः॥ चेदिकाशिकरूपैश्च पौरवैरपि संवृतः।
Next to Nila stood the great car-warrior Dhrishtakelu backed by the Chedis the Kashis, the Karushas and the Pandavas.

धृष्टद्युम्नः शिखण्डी च पञ्चालाश्च प्रभद्रकाः॥ मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत।
Dhrishtadyumna with Shikhandin with the Panchalas and the Prabhadraka and also with other troops stood in the middle.

तत्रैव धर्मराजोऽपि गजानीकेन संवृतः॥ ततस्तु सात्यकी राजन् द्रौपद्याः पञ्चचात्मजाः।
Dharmaraja Yudhishthira was also there surrounded by his innumerable elephants. Next to them, O king, stood Satyaki and the five sons of Draupadi.

अभिमन्युस्ततः शूर इरावांश्च ततः परम्॥ भैमसेनिस्ततो राजन् केकयाश्च महारथाः।
Next to them was Abhimanyu and then Iravana. Next to Iravana was Bhimasena's son (Ghatotkacha) with the great Kaikeya carwarriors.

ततोऽभूद् द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः॥ सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः।
Next to them, on the left side, was that foremost of men, Arjuna who had as his protector Janardana (Krishna) the protector of the whole universe.

एवमेतं महाव्यूह प्रत्यव्यूहन्त पाण्डवाः॥ वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः।
It was thus the Pandavas formed their Vyuha for the destruction of your sons and those who have taken your side.

ततः प्रववृते युद्धं व्यतिपक्तरथद्विपम्॥ तावकानां परेषां च निजतामितरेतरम्।
Then commenced the battle between your troops and the foes; all struck at one another; elephants and cars mixed up in one confusion.

हयौघाश्च रथौघाश्च तत्र तत्र विशाम्पते॥ सम्पतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम्।
O king, innumerable elephants and cars were seen everywhere. They rushed upon one another for the purpose of slaughter.

धावतां च रथौघानां निघ्नतां च पृथक् पृथक्॥ बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः।
The rattle of innumerable car-wheels mingled with the beat of drums created a tremendous din.

दिवस्पृङ् नरवीराणां निघ्नतामितरेतरम्। सम्प्रहारे सुतुमुले तव तेषां च भारत॥
O descendant of Bharata, the shouts of the heroic combatants of your army and those of your enemies when killing one another, reached the very heavens.