SENODYOGA PARVA: Chapter 4

The speech of Drupada

दुपद उवाच एवमेतन्महाबाहो भविष्यति न संशयः। न हि दुर्योधनो राज्यं मधुरेण प्रदास्यति॥
Drupada said O you with long arms, it will doubtless turn out as you have said. Duryodhana will not give back the kingdom by peaceful means.

अनुवय॑ति तं चापि धृतराष्ट्रः सुतप्रियः। भीष्मद्रोणौ च कार्पण्यान्माद् राधेयसौबलौ॥
And Dhritarashtra, fond of his son, will follow him. So will Bhima and Drona out of a false regard for the kingdom and the two sons of Subala out of folly.

बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते। एतद्धि पुरुषेणारे कार्यं सुनयमिच्छता॥
In my opinion the suggestion of Baladeva is not appropriate; it can certainly be acted on by a man who is desirous of an amicable settlement.

न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथंचन। न हि मार्दवसाध्योऽसौ पापबुद्धिर्मतो मम॥
The son of Dhritarashtra ought by no means to be addressed to in a conciliatory tone; I think that it is impossible to bring the illmatured Duryodhana to reason by peaceful means.

गर्दभे मार्दवं कुर्याद् गोषु तीक्ष्णं समाचरेत्। मृदु दुर्योधने वाक्यं यो ब्रूयात् पापचेतसि॥ मृदुं वै मन्यते पापो भाषमाणमशक्तिकम्। जितम) विजानीयादबुधो मार्दवे सति॥
Peaceful means should be adopted for asses; but severe measures should be resorted to for kines. He who uses mild words to the illhearted Duryodhana would be set down as an incapable man by that vicious one and if a mild course is adopted the fool will think himself to have won.

एतच्चैव करिष्यामो यत्नश्च क्रियतामिह। प्रस्थापयाम मित्रेभ्यो बलान्युद्योजयन्तु नः॥
We shall do this; let us make preparations here and send word to our friends to collect armies for us.

शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो। केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः॥
Let swift going messengers go to Shalya. Dhrishtakctu, Jayatsena and the ruler of the Kaikeyas.

स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः। पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम्॥
Duryodhana, too will certainly send his messenger to all places and good men attend to those who send word first and who ask for help first.

तत् त्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने। महद्धि कार्यं वोढव्यमिति मे वर्तते मतिः॥
Make haste, therefore, in first sending words to this kings among men. I think that some great event is about to come.

शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः। भगदत्ताय राज्ञे च पूर्वसागरवासिने॥
Send quickly to Shalya and to those kings who are under his suzerainty and the king Bhagadatta and the inhabitants of the Eastern seas,

अमितौजसे तथोग्राय हार्दिक्यायान्धकाय च। दीर्घप्रज्ञाय शूराय रोचमानाय वा विभो॥
And to Hardikya of unequaled prowess and to the haughty Andhaka and Rochamana, the hero of good understanding.

आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः। सेनजित् प्रतिविन्ध्यश्च चित्रवर्मा सुवास्तुकः॥
Invite Brihanta, the king Senabindu and Senajit, Prativindhya, Chitravarma and Suvastuka.

बाह्रीको मुञ्जकेशश्च चैद्याधिपतिरेव च। सुपार्श्वश्च सुबाहुश्च पौरवश्च महारथः॥
Also Bahlika, Munjakesha and the lord of the Chedis, Suparshva, Subahu and the mighty Paurava.

शकानां पह्लवानां च दरदानां च ये नृपाः। सुरारिश्च नदीजश्च कर्णवेष्टश्च पार्थिवः॥
Also those who rule over the Shakas the Pahlavas and the Daradas and Surari Nadija and the king Karnaveshta.

नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान्। दुर्जयो दन्तवक्त्रश्च रुक्मी च जनमेजयः॥ आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः। भूरितेजा देवकश्च एकलव्यः सहात्मजैः॥
And Nila, Viradharma and the heroic Bhumipala, Dantavaktra hard to vanquish, Rukmi and Janamejaya, Ashadha, Vayuvega and king Purvapali, Devaka of unusual prowess and Ekalavya with his son.

कारूषकाच राजानः क्षेमधूर्तिश्च वीर्यवान्। काम्बोजा ऋषिका ये च पश्चिमानूपकाश्च ये॥
And the kings of the Karusha and the heroic Kshemadhurti and the rulers Kamboja and the Rishika tribes and the races inhabiting the west.

जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः। क्राथपुत्रश्च दुर्धर्षः पार्वतीयाश्च ये नृपाः॥
And Jayatsena and the rulers of Kashi and of the land of the five rivers and the invulnerable son of Kratha and the rulers of the hilly districts.

जानकिश्च सुशर्मा च मणिमान् योतिमत्सकः। पांशुराष्ट्राधिपश्चैव धृष्टकेतुश्च वीर्यवान्।॥
And Janaki, Susharma and Maniman and Yotimatsaka and the king Panshurashtra and the heroic Dhrishtaketu.

तुण्डश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान्। अपराजितो निषादस्व श्रेणिमान् वसुमानपि॥
And Tunda and Dandadhara and the valiant Brihatsena and the unconquered Nishada and Shreniman and Vasuman.

बृहद्बलो महौजाश्च बाहुः परपुरञ्जयः। समुद्रसेनो राजा च सह पुत्रेण वीर्यवान्।॥
And Bahu of great strength and prowess and Parapuranjaya and Samudrasena with his brave son.

उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः। श्रुतायुश्च दृढायुश्च शाल्वपुत्रश्च वीर्यवान्॥
And Udbhava and Kshemaka and the king Vatadhana and Shrutayu and Dridhayu the valiant son of Shalva.

कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः। एतेषां प्रेष्यतां शीघ्रमेतद्धि मम रोचते।॥
And Kumara and the Prince of the Kalingas haughty in battle. I think that you should send (messengers) quickly warinvitation to him.

अयं च ब्राह्मणो विद्वान् मम राजन् पुरोहितः। प्रेष्यतां धृतराष्ट्राय वाक्यमस्मै प्रदीयताम्॥
This Brahmin, O king, who is my priest, is a wise man, send him to Dhritarashtra and tell him what he is to say.

यथा दुर्योधनो वाच्यो यथा शान्तनवो नृपः। धृतराष्ट्रो यथा वाच्यो द्रोणश्च रथिनां वरः॥
How Duryodhana is to be addressed, how the king Shantanva, how Dhritarashtra and how Drona, the best among the charioteers, tell him what he is to say.