GOHARANA PARVA: Chapter 44

The recognition of Arjuna in Goharana

उत्तर उवाच सुवर्णविकृतानिमान्यायुधानि महात्मनाम्। रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम्॥
Uttara said Truly these golden weapons, belonging to the light handed and noble sons of Pritha, are greatly beautiful.

क्व नु स्विदर्जुन: पार्थः कौरव्यो वा युधिष्ठिरः। नकुलः सहदेवश्च भीमसेनश्च पाण्डवः॥
But where are that Arjuna, the son of Pritha, Yudhishthira of the Kuru race, Nakula, Sahadeva and Bhimasena the son of Pandu?

सर्व एव महात्मानः सर्वामित्रविनाशनाः। राज्यमक्षैः पराकीर्य न श्रूयन्ते कथंचन॥
We never hear of all those noble (heroes), capable of destroying all enemies, who lost their kingdom at dice.

द्रौपदी क्व च पाञ्चली स्त्रीरत्नमिति विश्रुता। जितानक्षैस्तदा कृष्णा तानेवावगमद् वनम्॥
Where is Draupadi, the princess of Panchala, known as a jewel of a female who followed them to woods after their defeat at dice.

अर्जुन उवाच अहमसम्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः। बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः॥
Arjuna said I am Arjuna, the son of Pritha, your father's courtier is Yudhishthira and the clever cook of your father, Ballava, is Bhimasena.

अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले। सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः॥
Nakula is in charge of steeds and Sahadeva is in cow-pen and know Sairandhri as Draupadi for whom Kichaka's were slain.

उत्तर उवाच दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे। प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते॥
Uttara said I shall place confidence in your words if you can mention the ten names of Partha of which I had heard before.

अर्जुन उवाच हन्त तेऽहं समाचक्षे दश नामानि यानि मे। वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते॥
Arjuna said I shall tell you my ten names; hear them, O son of Virata, which you heard before.

एकाग्रमानसो भूत्वा शृणु सर्वं समाहितः। अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः। बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः॥
Hear all with concentrated mind and attention-Arjuna, Phalguni, Jishnu, Kiritin Shvetavahana, Bibhatsu, Vijaya, Krishna, Savyasachin, Dhananjaya.

उत्तर उवाच केनासि विजयो नाम केनासि श्वेतवाहनः। किरीटी नाम केनासि सव्यसाची कथं भवान्।॥
Uttara said name Why is your Vijaya? Why Shvetavahana? Why is your name Kiritin and why Savyasachi?

अर्जुनः फाल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च। धनंजयश्च केनासि ब्रूहि तन्मम तत्त्वतः॥
Tell me all truly why your names are Arjuna, Phalguni, Jishnu, Krishna, Bibhatsu and Dhananjaya.

श्रुता मे तस्य वीरस्य केवला नामहेतवः। तत् सर्वं यदि मे बूयाः श्रद्दध्यां सर्वमेव ते॥
I have heard o the origin of the names of the hero; if you can tell them all I shall confide in your words.

अर्जुन उवाच सर्वाजानपदाञ्जित्वा वित्तमादाय केवलम्। मध्ये धनस्य तिष्ठामि तेनाहुर्मी धनंजयम्॥
Arjuna said Having conquered all countries, and collected their wealth I lived in the midst of riches and so they call me Dhananjaya.

अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान्। नाजित्वा विनिवर्तामि तेन मां विजयं विदुः॥
When I go out to fight with invincible kings I never return without defeating them; hence they call me Vijaya.

श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः। संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः॥
When I fight in the battle field the steeds that are yoked to my car are white and golden hued and hence they call me Shvetavahana.

उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्यामहं दिवा। जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः॥
I was born on the Himavat when the constellation Uttara Phalguna was on the ascendant and hence they call me Phalguni.

पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः। किरीटं मूर्ध्नि सूर्याभं तेनाहुर्मी किरीटिनम्॥
A diadem, brilliant like the sun, was formerly placed on my head by Indra during my fight with the Danavas and hence they call me Kiritin.

न कुर्यां कर्म बीभत्सं युध्यमानः कथंचन। तेन देवमनुष्येषु बीभत्सुरिति विश्रुतः॥
I have never committed a hateful work in the field of battle and hence I am known as Bibhatsu amongst men and celestials. I

उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे। तेन देवमनुष्येषु सव्यसाचीति मां विदुः॥
Both of my hands are capable of drawing Gandiva: hence they know me as Savyasachi amongst men and celestials.

पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः। करोमि कर्म शुक्लं च तस्मान्मामर्जुन: विदुः॥
My complexion is rare on earth with four boundaries and I perform pure deeds and hence they call me Arjuna.

अहं दुरापो दुर्धर्षो दमनः पाकशासनिः। तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः॥
am unapproachable, irrepressible, dreadful and the chastiser of Paka; hence I am known as Vishnu amongst men and celestials.

कृष्ण इत्येव दशमं नाम चक्रे पिता मम। कृष्णावदातस्य ततः प्रियत्वाद् बालकस्य वै॥
Krishna, my tenth name, was given to me by my father out of affection for a black boy of great purity.

वैशम्पायन उवाच ततः स पार्थं वैराटिरभ्यवादयदन्तिकात्। अहं भूमिजयो नाम नाम्नाहमपि चोत्तरः॥
Vaishampayana said Then approaching Partha the son of Virata said "I am Bhuminjaya by name as well as Uttara.

दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय। लोहिताक्ष महाबाहो नागराजकरोपम॥
By good luck I have seen you, O Partha, Welcome, O Dhananjaya, O you with red eyes and mighty arms resembling the trunk of elephants.

यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम। यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम्। अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि॥
You should pardon me for what I said out of ignorance. You performed before many wonderful and difficult fears: hence my fears have been removed and I bear a great love for you.”