BHAGAVAT-YANA PARVA: Chapter 117

Story of Galava

गालव उवाच महावीर्यो महीपाल: काशीनामीश्वरः प्रभुः। दिवोदास इति ख्यातो भैमसेनिनराधिपः॥
Galava said This lord, the king of the Kashis, is a ruler of the earth endued with great prowess, and this ruler of men is a descendant of Bhimasena and is known as Divodasa.

तत्र गच्छावहे भद्रे शनैरागच्छ मा शुचः। धार्मिकः संयमे युक्तः सत्ये चैव जनेश्वरः॥
There shall I go, gentle lady; follow me with show steps and grieve not, for that ruler of men is virtuous, and ever attached to selfcontrol and truth,

नारद उवाच तमुपागम्य स मुनिया॑यतस्तेन सत्कृतः। गालव: प्रसवस्यार्थं तं नृपं प्रत्यचोदयत्॥
Narada said The ascetic to him was received with becoming honours and Galava urged that king to beget children.

दिवोदास उवाच श्रुतमेतन्मया पूर्वं किमुक्त्वा विस्तरं द्विज। काक्षितो हि मयैषोऽर्थः श्रुत्वैव द्विजसत्तम॥
Divodasa said I have heard of all this already; what is the necessity of repeating all this in detail. As soon as I heard of this, O best among the twice-born, this object (children) was desired for by me.

एतच्च मे बहुमतं यदुत्सृज्य नराधिपान्। मामेवमुपयातोऽसि भावि चैतदसंशयम्॥
This too is a mark of great respect for me that passing by many rulers of men you have come to me and without doubt this will be (i.e. your wishes shall be gratified.)

स एव विभवोऽस्माकमश्वानामपि गालव। अहमेप्येकमेवास्यां जनयिष्यामि पार्थिवम्॥
But in the matter of horses, my wealth is exactly like his (Haryashva) O Galava; and I too shall beget only one ruler of the earth on this girl.

तथेत्युक्त्वा द्विजश्रेष्ठः प्रादात् कन्यां महीपतेः। विधिपूर्वां च तां राजा कन्यां प्रतिगृहीतवान्॥
The foremost among the twice born, saying, be it so, gave that damsel to the ruler of earth and the king too accepted that girl after suitable ceremonies.

रेमे स तस्यां राजर्षिः प्रभावत्यां यथा रविः। स्वाहायां च यथा वह्निर्यथा शच्यां च वासवः॥
The royal Rishi than spotted with her as Ravi (the son) with Prabhavati, as Agni (fire) with Svaha, and as Vasava (Indra) with Sachi;

यथा चन्द्रश्च रोहिण्यां यथा धूमोर्णया यमः। वरुणश्च यथा गौर्यां यथा चा धनेश्वरः॥
And as Chandra (moon) with Rohini and as Yama (the god of death) with Urmila; as Varuna (the lord of the waters) with Gauri, and as Kubera (the lord of wealth) with Riddhi;

यथा नारायणो लक्ष्यां जाह्रव्यां च यथोदधिः। यथा रुद्रश्च रुद्राण्यां यता वेद्यां पितामहः॥
As Narayana with Lakshmi and as Udadhi (the ocean) with Jahnavi, as Rudra with Rudrani and as the grandsire with the goddess (Sarasvati);

अदृश्यन्त्यां च वासिष्ठो वसिष्ठश्चाक्षमालया। च्यवनश्च सुकन्यायां पुलस्त्यः संध्यया यथा॥
As the son of Vasishtha with Adrishyanli and Vasishtha with Akshamala; as Chyavana with Sukanya and as Pulastya with Sandhya,

अगस्त्यश्चापि वैद( सावित्र्यां सत्यवान् यथा। यथा भृगुः पुलोमायामदित्यां कश्यपो यथा।॥
As Agastya with the princess of Vidarbha, as Satyavana with Savitri, as Bhrigu with Puloma, as Kashyapa with Aditi;

रेणुकायां यथाऽऽर्चीको हैमवत्यां च कौशिकः। बृहस्पतिश्च तारायां शुक्रश्च शतपर्वणा॥
As Jamadagni, the son of Richika with Renuka as the son of Kushika (Vishvamitra) with the princess, Hemavati, as Brihaspati with Tara and Shukra with Shataparva;

यथा भूम्यां भूमिपतिसर्वश्यां च पुरूरवाः। ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः॥
As Bhumipati with Bhumi, as Pururavas with Urvashi, as Richika with Satyavati, and as Manu with Sarasvati;

शकुन्तलायां दुष्यन्तो धृत्यां धर्मश्च शाश्वतः। दमयन्त्यां नलश्चैव सत्यवत्यां च नारदः॥
As Dushyanta with Shakuntala, as the eternal Dharma with Dhirti, as Nala with Damayanti, and as Narada with Satyavati;

जरत्कारुर्जरत्कार्वां पुलस्त्यश्च प्रतीच्यया। मेनकायां यथोर्णायुस्तुम्बुस्श्चैव रम्भया॥
As Jaratkaru with Jaratkaru, as Pulastya with Pratichya, as Urnayas with Menaka and as Tambura with Rambha;

वासुकिः शतशीर्षायां कुमार्यां च धनंजयः। वैदेह्यां च यथा रामो रुक्मिण्यां च जनार्दनः॥
As Vasuki with Shatashirsha and as Dhananjaya with Kumari,

तथा तु रममाणस्य दिवोदासस्य भूपतेः। माधवी जनयामास पुत्रमेकं प्रतर्दनम्॥
As Rama with the princess of Videha and as Janardana with Rukmini. Then to the king of the earth, Divodasa, sporting with her,

अथाजगाम भगवान् दिवोदासं स गालवः। समये समनुप्राप्ते वचनं चेदमब्रवीत्॥
Madhvi did bear a son named Pratardana; and then to Divodasa came the great Rishi Galava.

निर्यातयतु मे कन्यां भवांस्तिष्ठन्तु वाजिनः। यावदन्यत्र गच्छामि शुल्कार्थं पृथिवीपते॥
When the proper time came, he said these words "Return me my maiden but let the horses remain with you for the present,

दिवोदासोऽथ धर्मात्मा समये गालवस्य ताम्। कन्यां निर्यातयामास स्थितः सत्ये महीपतिः॥
As just now I shall go from here to another king of the earth for her dowry;" the virtuoussouled Divodasa in proper time gave back that damsel to Galava for that ruler of the earth was establish in truth.