BHAGAVAD-YANA PARVA: Chapter 101

The search of bridegroom by Matali

नारद उवाच अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम्। विक्रमे गमने भारे नैषामस्ति परिश्रमः॥
Narada said This region belongs to the birds of excellent feathers which subsist on snakes. They feel no fatigue in showing their strength in traveling or in carrying loads.

वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम्। सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा॥ सुरुचा पक्षिराजेन सुबलेन च मातले। वर्धितानि प्रसृत्या वै विनताकुलकर्तृभिः॥ पक्षिराजाभिजात्यानां सहस्राणि शतानि च। कश्यपस्य ततो वंशे जातैर्भूतिविवर्धनैः॥
This species, O Suta, proceed from the six sons of Vainateya (Garuda)-Sumukha, Sunamana, Sunetra, Suvarchas and from the king of birds, Surucha and from Subala; O Matali, they have multiplied from the race of Vinata. Hundreds and thousands of birds, all of noble blood, have founded dynasties by means of begetting children in the race of Kashyapa.

सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः। सर्वे श्रियमभीप्सन्तो धारयन्ति बलान्युत॥
All these are endued with prosperity; and all have the mark of Srivatsa (an auspicious mark); and all of them, desirous of prosperity, are endued with strength.

कर्मणा क्षत्रियाश्चैते निघृणा भोगिभोजिनः। ज्ञातिसंक्षयकर्तृत्वाद् ब्राह्मण्यं न लभन्ति वै॥
By their habits of life they are Kshatriyas; but as they live on snakes, they are without humanity; and owing to their constant warfare with their kinsmen they never attain to the region of Brahma.

नामानि चैषां वक्ष्यामि यथा प्राधान्यतः शृणु। मातले श्लाध्यमेतद्धि कुलं विष्णुपरिग्रहम्॥
I shall describe their names according to their rank; hear, O Matali. This race is much thought of in consequence of the favor which Vishnu shows to it.

दैवतं विष्णुरेतेषां विष्णुरेव परायणम्। हृदि चैषां सदा विष्णुर्विष्णुरेव सदा गतिः॥
Vishnu is their god; and their object of worship, Vishnu, is ever in their heart; and Vishnu is ever their refuge.

सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः। अनिलश्चानलश्चैव विशालाक्षोऽथ कुण्डली॥ पङ्कजिद् वज्रविष्कम्भो वैनतेयोऽथ वामनः। वातवेगो दिशाचक्षुर्निमेषोऽनिमिषस्तथा॥ त्रिराव: सप्तरावश्च वाल्मीकिर्दीपकस्तथा। दैत्यद्वीपः सरिद्वीपः सारसः पद्मकेतनः॥ सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथाऽनघः। मेषहत् कुमुदो दक्षः सर्पान्तः सहभोजनः॥ गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः। विष्णुधर्मा कुमारश्च परिबर्हो हरिस्तथा॥ सुस्वरो मधुपर्कञ्च हेमवर्णस्तथैव च। लयो मातरिश्वा च निशाकरदिवाकरौ॥ एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः। प्राधान्यतस्ते यशसा कीर्तिताः प्राणिनश्च ये॥
Suvarnachuda, Nagashi, Daruna, Chandatundaka, Anila, Anala, Vishalaksha and Kundali, Pankajita, Vajravishkambha, Vainateya, Vamanas, Vatavega, Dishachakshu, Nimesha and Animesha, Trirava, Saptarava, Valmiki and Dvipaka, Daityadvipa, Saridvipa, Sarasa and Padmaketana, Sumukha, Chitraketu, Chitrabarha, Anagha, Meshahrita, Kumuda, Daksha, Sarpanta and Sahabhojana, Gurubhara, Kapota, Suryanetra, Chirantaka, Vishnudharma, Kumara, Paribarha and Hari, Susvara, Masduparka, Hemavarna, Malaya, Matarishva, Nishakara and Divakara, these descendants of Garuda, spoken of by me, inhabit a single province; and only these beings are foremost in fame and renown.

यद्यत्र न रुचिः काचिदेहि गच्छाव मातले। तं नयिष्यामि देशं त्वां वरं यत्रोपलप्स्यसे।॥
If nobody, in these regions, is to your liking, O Matali, then come, we shall go elsewhere and lead you to that country where you will get a bridegroom.