SAMBHAVA PARVA: Chapter 65

Narration of race of Aditya etc.

वैशंपायन उवाच अथ नारायणेनेन्द्रश्चकार सह संविदम्। अवतर्तुं महीं स्वर्गादंशतः सहितः सुरैः॥
Vaishampayana said : Thereupon, Hari held a consultation with Indra regarding his incarnation on earth with all the celestials according to their respective parts.

आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः। निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह॥
Having then ordered the celestials, (what they should all do), Indra returned from the abode of Hari (Vaikuntha).

तेऽमरारिविनाशाय सर्वलोकहिताय च। अवतेरुः क्रमेणैव महीं स्वर्गादिवौकसः॥
races The dwellers of heaven then, one after the other, took birth on earth for the destruction of the Asuras and for the welfare of the three worlds.

ततो ब्रह्मार्षिवंशेषु पार्थिवर्षिकुलेषु च। जज्ञिरे राजशार्दूल यथाकामं दिवौकसः॥
O best of kings, the celestials, as each preferred, took birth in the of Brahmarshis and Rajarshis.

दानवानाक्षसांश्चैव गन्धर्वान्पन्नागांस्तथा। पुरुषादानि चान्यानि जनुः सत्त्वान्यनेकशः॥
They killed the Danavas, Rakshasas, Gandharvas, Nagas and other cannibals and creatures.

दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा। न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम॥
O best of the Bharata race, the Danavas, Rakshasas, Gandharvas and Nagas could not kill the (incarnate) celestials, even in their infancy, so strong were they.

जनमेजय उवाच देवदानवसङ्घानां गन्धर्वाप्सरसां तथा। मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्॥ श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः। प्राणिनां चैव सर्वेषां संभवं वक्तुमर्हसि॥
Janamejaya said : I desire to hear the accounts of the births of the Devas, Danavas, Gandharvas, Apsaras, Manavas, Yakshas and Rakshasas from their beginning. Therefore, you should tell me all about the births of creatures.

वैशंपायन उवाच हन्त ते कथयिष्यामि नमस्कृत्य स्वयंभुवे। सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम्॥
Vaishampayana said : Bowing down my head to the Self-created (Brahma), I shall narrate to you in detail the origin of the celestials and of all creatures.

ब्रह्मणो मानसाः पुत्रा विदिता षण्महर्षयः। मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः॥
Brahma had six mind-born sons, (created out of his mind), namely Marichi, Atri, Angiras, Pulastya, Pulaha and Kratu.

मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः। प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश॥
Marichi had a son, named Kashyapa and from Kashyapa have sprung all creatures. Daksha begot thirteen illustrious daughters.

अदितिदितिर्दनुः काला दनायुः सिंहिका तथा। क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः॥ कदूश्च मनुजव्याघ्र दक्षकन्यैव भारत। एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम्॥
O best of kings, the daughters, of Daksha, were Aditi, Diti, Danu, Kala, Danayu, Sinhika, Krodha, Pradha, Vishva, Vinata, Kapila, Muni and Kadru. The sons and grandsons of these daughters, all of exceeding prowess, were infinite in number.

अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः। ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत॥
O descendant of the Bharata race, from Aditi were born the twelve. Adityas, who were all lords of the Universe. I shall now mention them to you according to their names.

धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च। भगो विवस्वान्पूषा च सविता दशमस्तथा॥
(They were) Dhata, Mitra, Aryama, Shakra, Varuna, Ansha, Bhaga, Vivasvan, Pusha and Savita, the tenth.

एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते। जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः॥
The eleventh was Tvashtri and the twelvth was Vishnu. The youngest, however, was the best in merit.

एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः। नाम्नाख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः॥
Diti had only son, named Hiranyakashipu and the illustrious Hiranyakashipu had five sons, famous all over the world.

प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम्। अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ॥
one The eldest was Prahlada, the next was Sanhlada, the third was Anuhlada, the fourth was Sibi and the youngest was Bashkala.

प्रह्लादस्य त्रयः पुत्राः ख्याता: सर्वत्र भारत। विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत॥
O descendant of the Bharata race, it is known everywhere that Prahlada had three sons, namely Virochana, Kumbha and Nikumbha.

विरोचनस्य पुत्रोऽभूद्वलिरेकः प्रतापवान्। बलेश्च प्रथित: पुत्रो बाणो नाम महासुरः॥
Virochana's son was greatly powerful Bali and the son of Bali was the great Asura Bana.

रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः। चतुस्त्रिंशद् दनोः पुत्राः ख्याताः सर्वत्र भारत॥
He (Bana) was blessed with great fortune; he was a follower of Rudra and was, also known by the name of Mahakala.

तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः। शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः॥ असिलोमा च केशी च दुर्जयश्चैव दानवः। अय:शिरा अश्वशिरा अश्वशङ्कुश्चवीर्यवान्॥ तथा गगनमूर्धा च वेगवान्केतुमांश्चसः। स्वर्भानुरश्वोऽश्वपतिवृषपर्वाजकस्तथा॥ अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः। इषुपादेकचक्रश्च विरूपाक्षहराहरौ॥ निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा। शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा। एते ख्याता दनोवंशे दानवाः परिकीर्तिताः॥
O descendant of the Bharata race, Danu had thirty four sons, the eldest of them was the famous King Viprachitti. The others were Sambara, Namuchi, Puloma, Asiloma, Keshi, Durjaya, Ayashiras, Ashvashiras, Ashvashanku, Gaganamurdhan, Vegavan, Ketuman, Svarbhanu, Ashva, Ashvapati, Vrishaparva, Ajaka, Ashvagriva, Sukshma, Tuhunda, Ekapada, Ekachakra, Virupaksha, Hara, Ahara, Nichandra, Nikumbha, Kupata, Kapata, Sharabha, Shalabha, Surya and Chandrama.

अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ। अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा॥ इमे च वंशाः प्रथिताः सत्त्ववन्तो महाबलाः। दनुपुत्रा महाराज दश दानववंशजाः॥ एकाक्षो मृतपा वीरः प्रलम्बनरकावपि।
These were the well-known sons of Danu. Surya and Chandrama (the sun and the moon) of the celestials were other persons and they were not the sons of Danu. Besides the above, there were ten more powerful and great sons of Danu, namely Ekaksha, heroic Mritapa, Pralamba, Naraka.

वातापी शत्रुतपन: शठश्चैव महासुरः। गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः॥
Vatapi, Shatrutapana, the great Asura Satha, Gavishtha, Vanayu and the Danava, named Dirghajihva.

असंख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत। सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्॥
O descendant of the Bharata race, the sons and grandsons of the above were numberless. Simhika gave birth to a son, called Rahu, the persecutor of the sun and the moon,

सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रप्रमर्दनम्। क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्॥
And (she gave birth to) three others, namely Suchandra, Chandraharta and Chandrapramardana. The numberless progeny of Krura was much wicked as she herself was.

गणः क्रोधवशो नाम क्रूरकर्मारिमर्दनः। दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुङ्गवाः॥
Their race was wrathful, of crooked deeds and the persecutors of foes. Danayu had four sons, the best among the Asuras.

विक्षरो बलवीरौ च वृत्रश्चैव महासुरः। कालायाः प्रथिताः पुत्राः कालकल्पा प्रहारिणः।३४।
(They were) Vikshara, Bala, Vira and the great Asura Vritra. The sons of Kala were like Yama himself, all the slayers of their enemies.

प्रविख्याता महावीर्या दानवेषु परंतपाः। विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च॥
They were greatly famous and powerful amongst the Danavas and were great oppressors of their enemies.

क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः। असुराणामुपाध्यायः शुक्रस्त्वृषिसुतोऽभवत्॥
(They were) Vinashana, Krodha, Krodhahanta and Krodhashatru. These were the sons of Kala. As it is heard, there were also many others among the sons of Kala. Shukra, the son of a Rishi was the great preceptor of all the Asuras.

ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः। त्वष्टाधरस्तथात्रिश्च द्वावन्यौ रौद्रकर्मिणौ॥
The illustrious Shukra had four sons who were also the preceptors of the Asuras. Their names were Tvashtadhara and Atri and two others of fearful deeds.

तेजसा सूर्यसंकाशा ब्रह्मलोकपरायणाः। इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्। असुराणां सुराणां च पुराणे संश्रुतो मया॥ एतेषां यदपत्यं तु न शक्यं तदशेषतः। प्रसंख्यातुं महीपाल गुणभूतमनन्तकम्॥
They were as effulgent as the sun himself. They were always engaged in acquiring the regions of Brahma. Thus have I narrated to you, as I heard them from the Purana, the accounts of the progeny of the Devas and the Danavas of great strength and power. The sons and grandsons, of these (Devas and Danavas) were so numberless that I am incapable of counting them.

ताय॑श्चारिष्टनेमिश्च तथैव गरुडारुणौ। आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिताः। शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजंगमः॥
O protector of the world, the Tarkshya, Arishtanemi, Garuda, Arun, Aruni and Varuni were known to be the sons of Vinata. Shesha of Ananta, Vasuki, Takshaka,

कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः। भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा॥
Kurma and Kulika are known to be the sons of Kadru, Bhimasena, Ugrasena, Suparna, Varuna,

गोपतिधृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः। सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः॥
Gopati, Dhritarashtra, Suryavarcha, Satyavarcha, Arkaparna, Prayuta,

भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी। तथा शालिशिरा राजन्पर्जन्यश्च चतुर्दशः॥
Bhima and Chitraratha, all greatly famous, learned and self-controlled, then O king, was Shalishira, then fourteenth in the least, Parjanya,

कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः। इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः॥
The fifteenth, Kali and the sixteenth Narada; these Devagandharvas were known to be the sons of Muni.

अथ प्रभूतान्यन्यानि कीर्तयिष्यामि भारत। अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम्॥
O descendant of Bharata race, I shall now mention many others. Anavadhya, Manu, Vansha, Asura, Marganapriya,

अरूपां सुभगां भासीमिति प्राधा व्यजायत। सिद्धं पूर्णश्च बर्हिश्च पूर्णायुश्च महायशाः॥
Arupa, Subhaga and Bhasi were the daughters of Pradha. Siddha, Purna, Barhi and famous Purnayu,

ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः। विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा॥
Brahmachari, Ratiguna and Suparna, Vishvavasu, Bhanu and Suchandra:

इत्येते देवगन्धर्वाः प्राधायाः परिकीर्तिताः। मं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्॥ प्राधाऽसूत महाभागा देवी देवर्षितः पुरा। अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा॥
These Devas and Gandharvas were also known to be the progeny of Pradha. It is also known that, that lady of good fortune Pradha, through the celestial Rishi (Kashyapa), brought forth the holy race of Apsaras, namely, Alambusha. Mishrakeshi, Vidyutaparna, Tilottama,

अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा। केशिनी च सुबाहुश्च सुरता सुरजा तथा॥ सुप्रिया चातिबाहुश्च विख्यातौ च हाहा हूहूः। तुम्बुस्चेति चत्वारः स्मृता गन्धर्वसत्तमाः॥
Aruna, Rakshita, Rambha, Manorama, Keshini, Subahu, Surata, Suraja and Supriya, these were the daughters (of Pradha). And Atibahu, celebrated Haha-Huhu and Tumburu, these four best of Gandharvas (were also the sons of Pradha.)

अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा। अपत्यं कपिलायास्तु पुराणे परिकीर्तितम्॥
The Ambrosia, Brahmanas, the kine the Gandharvas and Apsaras were the offspring of Kapila, so is stated in the Purana.

इति ते सर्वभूतानां संभवः कथितो मया। यथावत्संपरिख्यातो गन्धर्वाप्सरसां तथा॥
Thus have been narrated to you duly the births of all the creatures and of the Gandharvas, Apsaras.

भुजंगानां सुपर्णानां रुद्राणां मरुतां तथा। गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम्॥
Nagas, Suparnas, Rudras and Maruts, of the kine and of the fortunate and holy Brahmanas.

आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः। श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता॥
This history, (if read or heard) extends period of life. It is sacred, it is worthy of all praise, it gives pleasure, if heard. It should be always heard and recited to others in a proper frame of mind.

इमं तु वंशं नियमेन यः पठेत् महात्मनाः ब्राह्मणदेवसंनिधौ। अपत्यलाभं लभते स पुष्कलम् श्रियं यशः प्रेत्य च शोभनां गतिम्॥
He, who properly reads in the presence of the deities and Brahmanas, this account of the births of noble creature, obtains large progeny, good fortune and fame. He attains to the higher worlds hereafter.