LOKAPALA SABHAKHYANA PARVA: Chapter 8

Description of Yama's assembly-hall

नारद उवाच कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम्। वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह॥
Narada said O Yudhishthira, I shall now describe the assembly-hall of Yama, the son of Vaivasvata. O son of Pritha, it was built by Vishvakarma; hear all about it.

तैजसी सा सभा राजन् बभूव शतयोजना। विस्तारायामसम्पन्ना भूयसी चापि पाण्डव॥ अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी। नातिशीता च चात्युष्णा मनसश्च प्रहर्षिणी॥
O king, that effulgent Sabha covers an area of one hundred Yojanas. O son of Pandu, it possesses the splendour of the sun; it yields every thing that one may desire to have from it. It is neither very cold nor very hot. It delights the heart.

न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम्। न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत।।४।
There is no grief, and no decrepitude, no hunger, no thirst; nor there was any thing disagreeable, nor there was any kind of wretchedness of distress. There can be no fatigue or any kind of evil-feelings in that Sabha.

सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः। सारवच्च प्रभूतं च भक्ष्यं भोज्यमरिंदम॥ लेह्यं चोष्यं च पेयं च हृद्यं स्वादु मनोहरम्। पुण्डगन्धाः स्रजस्तस्य नित्यं कामफला दुमाः॥
O chastiser of foes, every object of desire, celestials or human, is to be found in that hall; all kinds of enjoyable articles as also sweet, juicy, agreeable and delicious things that are likeable, suckable or drinkable are all there in profusion. The garlands that are there are of the most delicious fragrance, and the trees that stand (around it) yield whatever fruits are desired.

रसवन्ति च तोयानि शीतान्युष्णानि चैव हि। तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः॥
There are both cold and hot water, they are all sweet and agreeable. There sit holy royal sages and stainless Brahmana Rishis.

यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते। ययातिनहुषः पूरुर्मान्धाता सोमको नृगः॥
O child, they all cheerfully wait upon Yama, the son of Vaivasvata. Yayati, Nahusha, Puru, Mandhata, Somaka, Nriga.

त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः। अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः॥ प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः। वार्तो मरुत्तः कुशिकः सांकाश्यः सांकृतिव॒वः॥ चतुरश्वः सदश्वोर्मि: कार्तवीर्यश्च पार्थिवः। भरतः सुरथश्चैव सुनीथो निशद्दो नलः॥ दिवोदासश्च सुमना अम्बरीषो भगीरथः। व्यश्वः सदश्वो वध्यश्वः पृथुवेगः पृथुश्रवाः॥ पृषदश्वो वसुमनाः क्षुपश्च सुमहाबलः। रुषदुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी॥ आर्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः। औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः॥ अङ्गोऽरिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः। भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः॥ करन्धमो बाह्निक्श्च सुद्युम्नो बलवान् मधुः। ऐलो मरुत्तश्च तथा बलवान् पृथिवीपतिः॥ कपोतरोमा तृणकः सहदेवार्जुनौ तथा। व्यश्वः साश्वः कृशाश्वश्च शशाबिन्दुश्च पार्थिवः॥ राजा दशरथश्चैव ककुत्स्थोऽथ प्रवर्धनः। अलर्कः कक्षसेनश्च गयो गौराश्व एव च॥ जामदग्नयश्च रामश्च नाभागसगरौ तथा। भूरिद्युम्नो महाश्वश्च पृथाश्वो जनकस्तथा॥ राजा वैन्यो वारिसेनः पुरुजिज्जनमेजयः। ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा।॥ इन्द्रद्युम्नो भीमजानुलॊरपृष्ठोऽनघो लयः। पद्मोऽथ मुचुकन्दश्च भूरिद्युम्नः प्रसेनजित्॥ अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा। शतं मत्स्या नृपतयः शतं नीपाः शतं गयाः॥
The royal sage Trasadasyu, Kritavirya, Shrutashrava, Arishtanemi, Siddha, Kritavega, Kriti, Nimi, Pratardana, Shibi, Matsya, Prithulaksha, Brihadratha, Vartta, Marutta, Kushika, Sankashya, Sankriti, Dhruva, Chaturashva, Sadashvormi, the king Kirtavirya, Bharata, Shuratha, Sunitha, Nishatha, Nala, Devodasa, Sumana, Ambrisha, Bhagiratha, Vyashva, Sadashva, Badhyashva, Prithuvega, Prithushrava, Prishadashva, Vasumana, Kshupa, and Sumahabala, Rushadru, Vrishasena, Purukutsa, Dhvaji Rishi, Arshtishena, Dilipa, the high-souled Ushinara, Aushinari, Pundarika, Sharyati, Sharabha, Suchi, Anga, Arishta, Vena, Dushyania, Srinjaya, Jaya, Bhangasuri, Sunitha, Nishada, Vahinara, Karandhama, Valhika, Sudyumna, the powerful Madhu, Aila the powerful king of the earth Maruta, Kapotaroma, Trinaka, Sahadeva, Arjuna, Vyashva, Sashva, Krishashva, the king Shashabindu, the sons of Dasharatha Rama and Lakshmana, Pravardhana, Alarka, Kakshasena, Gaya, Gaurashva, the son of Jamadagni (Parashu) Rama, Nabhaga, Sagara, Bhuridyumna, Mahashva, Prithashva, Janaka, King Vaindhya, Varisena, Purujit, Janamejaya, Brahmadatta, Trigarta, the king Uparichara, Indradyumna, Bhimajanu, Gaurapristha, Nala, Goya, Padma, Muchukunda, Bhuridyumna, Prasenajit, Arishtanemi, Sudyumna, Prithulashva, Ashtaka, one hundred kings of the Matsya race, one hundred of the Nipa, and one hundred of the Gaya race.

धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः। शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम्॥
One hundred kings of the name of Dhritarashtra, eighty of the name of Janamejaya, one hundred of the name of Brahmadatta, one of the name of Viri and Iri,

भीष्माणां द्वे शतेऽप्यत्र भीमानां तु तथा शतम्। शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः॥
Two hundred Bhishmas, one hundred Bhimas, one hundred Prativindhya, one hundred Nagas, and one hundred Hayas.

पलाशानां शतं ज्ञेयं शतं काशकुशादयः। शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव॥
One hundred Palashas, one hundred Kashas, and Kushas, the king of kings, Shantanu, your father Pandu.

उशङ्गवः शतरथो देवराजो जयद्रथः। वृषदर्भश्च राजर्षिर्बुद्धिमान् सह मन्त्रिभिः॥
Ushangava, Shataratha, Devaraja, Jayadratha, the wise royal sage Vrishadarbha with his ministers.

अथापरे सहस्राणि ये गताः शशबिन्दवः। इष्टवाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः॥
One thousand others of the name of Shashabindu who have died after performing many great horse sacrifices with large Dakshinas;

एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः। तस्यां सभायां राजेन्द्र वैवस्वतमुपासते॥
O king of kings, these holly royal sages, all of great achievements and great knowledge of the Shastras, waited upon the of Vaivasvata, (Yama) in that assembly-hall.

अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च। यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः॥ अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये। स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे॥
Agastya, Matanga, Kala, Mrityu, the performers of sacrifices, the Sadhyas, Yogins, the Pitris, of the classes of Agnishvatta's Fenapa, Ushmapa, Svadhavana and Barhishada, and those other living Pitris.

कालचक्रं च साक्षाच्च भगवान् हव्यवाहनः। नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः॥
The wheel of Time, the illustrious conveyor of sacrificial Ghee (Agni), all sinful men and those that died during winter solstice,

कालस्य नयने युक्ता यमस्य पुरुषाश्च ये। तस्यां शिंशपपालाशास्तथा काशकुशादयः। उपासते धर्मराजं मूर्तिमन्तो जनाधिप॥ एते चान्ये च बहवः पितृराजसभासदः। न शक्याः परिसंख्यातुं नामभिः कर्मभिस्तथा॥
Those officers of Yama who have been appointed to count the allotted days of every body and every thing, Shingshapalasha, Kasha, and Kusha trees and all plants in their spiritual form, o king, waited upon Dharmaraja (Yama). These and many others are the Savasadhas (members of the assembly-hall) of the king of the Pitris (Yama). am

असम्बाधा हि सा पार्थ रम्या कामगमा सभा। दीर्घकालं तपस्तत्वा निर्मिता विश्वकर्मणा॥
O son of Pritha, they are so numerous that unable to describe them, either mentioning them by their names or deeds. The Sabha is capable of going everywhere at will, it is wide of extent; it is beautiful. Vishvakarma has built it after long continued asceticism.

ज्वलन्ती भासमाना च तेजसा स्वेन भारत। तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः॥ शान्ताः संन्यासिनः शुद्धाः पूताः पुण्येन कर्मणा। सर्वे भास्वरदेहाश्च सर्वे च विरजोऽम्बराः॥
O descendant of Bharata, it is resplendent with its own effulgence. It is visited by the ascetics of severe penances, of excellent vows, of truthful speech, of pure and peaceful mind, and of heart sanctified by holy deeds, all of shining bodies and all attired in spotless robes,

चित्राङ्गदाचित्रमाल्याः सर्वे ज्वलितकुण्डलाः। सुकृतैः कर्मभिः पुण्यैः पारिबहेच भूषिताः॥
All adorned in bracelets and garlands, with ear-rings of burnished gold, and with their own holy acts and with the marks of their orders.

गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः। वादित्रं नृत्यगीतं य हास्यं लास्यं च सर्वशः॥
Many illustrious Gandharvas and many Apsaras fill all parts of it with both instrumental and vocal music, and with sounds of dances and laughter.

पुणायश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः। दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः॥
O son of Pritha, sacred perfumes and sweet sounds and the celestials garlands are all there in crowds.

शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम्। उपासते महात्मानं रूपयुक्ता मनस्विनः॥
Hundreds of thousand of virtuous men of celestials beauty and great wisdom always waits upon and worship the illustrious lord of all created beings.

ईदृशी सा सभा राजन् पितृराज्ञो महात्मनः। वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम्॥
O king, such is the assembly-hall of the illustrious king of the Pitris (Yama). I shall now describe the Sabha of Varuna, named Pushkaramalini