SAMBHAVA PARVA: Chapter 117

Narration of the names of Dhritarashtra's sons

जनमेजय उवाच ज्येष्ठानज्येष्ठतां तेषां नामानि च पृथक् पृथक्। धृतराष्ट्रस्य पुत्राणामानुपूर्व्यात् प्रकीर्तय॥
Janamejaya said : O Lord, tell me the names of all the sons of Dhritarashtra beginning from the eldest, according to the order of their births. Vaishampayana said :

वैशम्पायन उवाच दुर्योधनो युयुत्सुश्च राजन् दुःशासनस्तथा। दुःसहो दुःशलश्चैव जलसंधः समः सहः॥ विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः। दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च॥ विविंशतिर्विकर्णश्च शलः सत्त्वः सुलोचनः। चित्रोपचित्रौ चित्राक्षश्चारुचित्रशरासनः॥ दुर्मदो दुर्विगाहश्च विवित्सुर्विकटाननः। ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ॥५॥ चित्रबाणश्चित्रवर्या सुवर्मा दुर्विरोचनः। अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः॥ भीमवेगो भीमबलो बलाकी बलवर्धनः। उग्रायुधः सुषेणश्च कुण्डोदरमहोदरौ॥ चित्रायुधो निषङ्गी च पाशी वृन्दारकस्तथा। दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः॥ दृढसंधो जरासंधः सत्यसंधः सदःसुवाक्। उग्रश्रवा उग्रसेनः सेनानीर्दुष्पराजयः॥ अपराजितः पण्डितको विशालाक्षो दुराधरः। दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ॥ आदित्यकेतुर्बह्वाशी नागदत्तोऽग्रयाय्यपि। कवची क्रथनः दण्डी दण्डधारो धनुर्ग्रहः॥ उग्रभीमरथौ वीरौ वीरबाहुरलोलुपः। अभयो रौद्रकर्मा च तथा दृढरथाश्रयः॥ अनाधृष्यः कुण्डभेदी विरावी चित्रकुण्डलः। प्रमथश्च प्रमाथी च दीर्घरोमश्च वीर्यवान्॥ दीर्घबाहुर्महाबाहु ढोरुः कनकध्वजः। कुण्डाशी विरजाश्चैव दुःशला च शताधिका॥ इति पुत्रशतं राजन् कन्या चैव शताधिका। नामधेयानुपूर्येण विद्धि जन्मक्रमं नृप॥
(Their names are). Duryodhana, Yuyutsu, Duhshasana, Duhsaha, Duhshala, Jalasandha, Vinda, Anuvinda, Durmarshana, Durmukha, Dushkarna, Karna, Vivinshati, Vikarna, Shala, Satva, Sulochana, Durdharsha, Subahu, Dushpradharshana, Durmarashana, Durmukha, Dushkarna, Karna, Chitra, Upachitra, Chitraksha, Charu, Chitrangada, Dhritarashtra, Durmada, Dushpraharsha, Vivitsu, Vikata, Sama, Umanabha, Padmanabha, Nanda, Upananda, Senapati, Sushena, Kundodara, Mandra, Chitrabahu, Chitravarmana, Suvarmana, Durvirochana, Ayobahu, Mahabahu, Chitrachapa, Sukundala, Bhimavega, Bhimabala, Balaki, Balavardhana, Ugrayudha, Bhimashara, Kanakaya, Drindahyudha, Drindavarmana, Drindakshetra, Somakirti, Anudara, Jarasandha, Dridhasandha, Satyasandha, Sadahsuvak, Ugrashrava, Ugrasena, Kshemamurti, Aparajita, Panditaka, Vishalaksha, Duradhara, Dridhahasta, Suhasta, Vatavega, Suvarcha, Adityaketu, Bahvashi, Nagadatta, Anuyayi, Nishangi, Kavachi, Dandi, Dandadhara, Dhanurgraha, Ugra, Bhimaratha, Virabahu, Alolupa, Abhaya, Raudrakarma, Dridharatha, Anadhrishya, Kundabhedi, Viravi, Dirghalochana, Dirghubahu, Mahabahu, Vyudhoru, Kanakadhvaja, Kundaja and Chitraksha. He (Dhritarashtra) had also a daughter, named Dushala, above and over these one hundred sons. The names of all the sons according to the order of their births.

सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः। सर्वे वेदविदश्चैव सर्वे सर्वास्त्रकोविदाः॥
They were all heroes and Atirathas, they were all learned in the science of war. They were all well acquainted with the Vedas and experts in using all kinds of weapons.

सर्वेषामनुरूपाश्च कृता दारा महीपते। धृतराष्ट्रेण समये परीक्ष्य विधिवत्रुप॥ दुःशलां चापि समये धृतराष्ट्रो नराधिपः। जयद्रथाय प्रददौ विधिना भरतर्षभ॥
O king, worthy wives were selected for them at the proper time and after due examinations by king Dhritarashtra. O best of the Bharata race, king Dhritarashtra bestowed Dushala at the proper time and with due rites on Jayadratha.